SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ५० त्रयोदशविधकरणे ऽवान्तरविभागः । ( १७१ ) त्रयोद शविधकरणे ऽवान्तरविभागः - बाह्यान्तरभेदात् ॥ अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकाल बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥ ८" योदशविधकरणे ऽवान्तरविभागं करोति - ( १७४ ) बाह्यान्तरकरणयोर्भेदः बाह्यकरणानां वर्तमानकालीनत्वं, अन्तःकरणानां त्रिकालीनत्वम् ॥ ( १७२ ) अन्तःकरणस्य त्रैविध्यम् ॥ 'दशधा " "6 ( १७३ ) बाह्य- विषयमाख्याति विषयसङ्कल्पाभिमानाध्यवसायेषु करणानां दशधात्वम् || ' कर्तव्येषु द्वारीभवति । तत्र बुद्धीन्द्रियाण्यालोचनेन, कर्मेन्द्रियाणि तु यथास्वं व्यापारेण' ॥ बाह्यान्तरयोः करणयोविंशेषान्तरमाह - " साम्प्रतकालम् " इति । वर्तमानकालं बाह्यमिन्द्रियम् । वर्तमानसमीपमनागतमतीतमपि वर्तमानम्; अतो वागपि वर्तमानकालविषया भवति । " त्रिकालमाभ्यन्तरं करणम्" इति । तद्यथा-नदीपूरभेदादभूवृष्टिः; अस्ति धूमादभिरिह नगनिकुञ्जे, असरयुपघात के पिपीलिकाण्डसञ्चरणाद्भविष्यति वृष्टिरिति, तदनुरूपाश्च सङ्कल्पाभिमानाध्य ८ ( १७५ ) सांख्यमत कालस्य न तत्त्वान्तरत्वम् ॥ अन्तःकरणम्" इति । अन्तःकरणं त्रिविधम्बुद्धिरहङ्कारो मन' इति; शरीराभ्यन्तरवर्तिस्वा दन्तःकरणम् ॥ ८८ बाह्यकरणम् त्रयस्य अन्तःकरणस्य विषयाख्यम् " 1 [ सां. a. " १. द्वारीभवन्तीति शेषः । " वसाया भवन्ति || कालश्च वैशेषिकाभिमत एको न अनागतादिव्यवहारभेदं प्रवर्तयितुमर्हति । तस्मादयं यैरुपाधिभेदैरनागतादिभेदं प्रतिपद्यते सन्तु त एवोपाया, ये नागतादिव्यवहारहेतवः, कृतमत्रा - तर्गडुना कालेनेति सांख्याचार्याः, तस्मान्न कालरूपतत्त्वान्तराभ्युपगम इति ॥ ३३ ॥
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy