SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ श्रवण प्रसंगः सर्वदा तदभिव्य के रसंभवश्वाभिव्यंजक वायूनां प्रतिनियतत्वात् नच तेष्ठा मनु पय पन्नत्वं प्रमाणप्रतिपन्न त्वात् तथाहि वक्तृसुख निकटं देशवर्तिभिः स्पर्शनेनाध्यक्षेण व्यंजका बाथ वोग्रमते दूरदेशस्थितेन मुख समीप स्थित तूल चलनादनुमीयन्ते श्रोतृश्रोचंदे शब्द श्रवणान्यथानुपपतेर थपित्याविनिश्रीयते विचोत्पतिपदेोपमानोयं दोष तथाहि वाद्याकाशसंयोगादसमवायिकारणादा काशाञ्च समवाविकारादिद्विशाद्यविभागेनोत्पद्य मानो यशब्दोन सर्वैरनुभूयते अतु नियत दिग्देशस्यैरेव तथा भिव्यज्यमानेपि नाप्यभिव्यक्ति सा कार्यमुभयत्रापिसमा नत्वदियं तथा हि अन्येताल्वादिसंयोगैर्यथान्यावरौनिक्रियते तथाधान्य तर सा रिभिरता त्वा दिभिरन्यो ध्वनिनारभ्यते इत्युत्य अभिव्यक्त्योः समानत्वेनैव नैव पर्यनुपय नुयोगा वैसर इति सर्वे श्वस्यं माभूडुणानां तदात्मकस्य वाशब्दस्य कोटरथ नित्यावं तथाप्यनादिपरंपरा या तत्वेन वेदस्य नित्यत्वात् प्रकृत लक्षणस्या व्यापकत्वं नच प्रवाह नित्यत्वमप्रमाराकमेवास्ये तियुकं वकु मधुना तत्क तु नुपलं भादतीता ना गत योरपिकालयोस्तदनुमापकस्य लिगस्याभावां तद् भावोपिसर्वदाप्यतीं ट्रियसाध्यसाधनसंबंधस्येन्द्रियग्रा भत्वायोगात् प्रत्यक्ष प्रतिपन्नमेव हिलिग मनुमानं । हिग्रहीत सर्व धस्येक देशसं दर्श
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy