SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ मि प्रति रेसेनहेतुना पक्षस्तदाधार सूचनाय साध्यव्याप्त साधना थाधार सूचनी योक रततो यदुकं परेशान वोहि दृष्टां ते नदवे दिनव्याप्येते विदुषां वा व्यहेतुरेव हि केवल इतित न्निरस्नं स्युत्पन्नंप्रतियथोक्त हेतु प्रयोगो विपक्ष प्रयोगाभावे साधनस्य नियताधा तानव धारणात् अयानुमान स्वरुपं प्रतिपाद्येदानीं क्रमप्राप्तमागम व रूपं निरूपयितुमाह आत्मवचनादि निबंधन मर्थज्ञा नभागम इति यो यत्रा बेचक्रः सतत्राप्तः आइस्य वचनमादिशब्दे नांगुल्या दिसंज्ञा परिग्रहः आ शिवेचन आदिर्यस्य सतत थोक्तं तन्निबंधनं यस्यार्थ ज्ञानस्येति आप्तशब्दोपादानाद पौरुषेयत्वव्यवच्छेदः अर्थज्ञानमित्यनेनायो हज्ञानस्या भित्रा य सूचनस्य चनिरासः नन्वसंभवीदं लक्षणशब्दस्य नित्यत्वेनापौरुषेयत्वादाप्तप्रणीतत्वायोगा न्नित्यत्वं च तदवयवानांव रणीनां व्यापकत्वान्नित्यत्वाञ्च तच तया पकत्व मसिहं मेकन प्रयुक्तस्य ग कारदिः प्रत्यभिज्ञया देशांतरेपिग्रहणात् स एवायंगका रइति नित्यत्वमपि तयेवावर सीयते कालांतरेपितस्य वग का रादेर्निश्वयात् इतोवानित्यत्वं शब्दस्य संकेतान्यथानुपपतेरिति तथा रिगृही संकेतस्य प्रव्धंसत्यगृहीत संकेत: शब्द इदानींमन्य एवोपलभ्यते इति तत्कय मर्थत्रेत्ययः स्यात् नचासौनभवती तिसएवायं शब्दइतिप्रत्यभिज्ञानस्यात्रा पिसुलभत्वाञ्च नववर्णानां शब्दस्य वानित्य सत्वे सधै सर्वदाश्रवण प्रसंगः सर्वदा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy