SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ नाद सन्निकृष्टे बुद्धिरित्यभिधानात् नाप्ययपितेस्तत्सिद्विरनन्यथाभूतस्यार्थस्याभाव दुपमानोपमेययोरप्रत्यक्षत्वाच नाप्युपमानं साधक केवल म भावप्रमाशामवैवावशिश्यते तच तद भावसाधकमिति नच पुरुष सद्भाव बदस्या पिटुःसाध्य त्यात्संशया पतिस्तदभाव साधक प्रमाणानां सुलभत्वात् अधुना हितदभावे प्रत्यक्षमेवातीतानागतयोः कालयोः अनुमा नं तदभावसाधकमिति तयाचा तीता गतौ कालो वेद कार विवर्जितो कालशब्दाभिधेयत्वादिदानीं तन कालवत् वेदस्या मध्ययनं सर्व तदध्ययनपूर्वकं वेदाध्ययन वा च्यत्वा दधुनाध्ययनं यथेति तया पौरुषेणेोवेदः अनवच्छिन्न संप्रदायत्वे सन्दे सत्य समयमा कर्तृत्वातू आकाशवत् अयपितिरपित्रमा एय लक्षणस्यार्थस्यान्यया भूतस्य दर्शना तद भावे निश्चि यते धर्माधितींद्रियार्थविशयस्य वेदस्यावग्भिाग दर्शिनः कर्तुमशक्यत्वात् अतींद्रियार्थदेशिनिश्वाभावात् प्रामाएम मेपोरुषेयनमेव कल्पयतीति अत्रप्रतिविधीयते यत्तावदुकं वर्णानां व्यापित्वे नित्यत्वेच प्रत्यभिज्ञा प्रमाणामिति दस अत्यभिज्ञायासन प्रमाणत्वायोगात् देशांतरेपि नस्येव नराख्यि सत्ये षंडशः प्रतिपतिस्यात् नहिसर्वत्र व्याप्ता वर्तमान स्यैकास्मिन् प्रदेशे सामस्त्येन यामुपपतियुक्तमव्यापकत्व प्रसंगात् घटादेरपि व्यापकत्वप्रसंग ः शक्य हिन्तुमेव
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy