SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ दिवाक्यस्य नमस्कार परता निधीयते अर्थस्य हेयो पाट्र्य लक्षण संसिद्दिज्ञप्तिभवति कस्मात्प्रमाणा दि तुष्टय स्वरुपां तरंगलक्षणदिस्वभावा बहिरंग लक्षणाच लक्ष्मी माइत्युच्यते अरगनमा रणः शब्दः माचआ गश्च माणो प्रकृष्टो भाणो यस्यासोप्रमाणः हरि हराध संभवि विभूतियुक्ते दृष्टष्टा विन हुवा भगवान् हन्ने निधीयत इत्य साधारण गुणो पदर्शन मेव भगवतः संस्त्रवन मनिधीयते तस्मा प्रमाणावधिभूतादर्थसं र्भवति तदाभासाञ्च हरिहरादेरयसिद्धिर्न भवति इतिहेतोः सर्वज्ञ नदा भासयो लक्ष्मलक्षरण महंबक्ष्ये -विशेषे त्या दिना जथेदानीं मुपक्षिप्त प्रमारग तत्वे स्वरुप संख्याविशय फल लक्षणा सुचतसृषु विप्रति यु मध्ये स्वरुप विप्रतिपति निराकरणार्थमाह् स्वापूवर्थि व्यवसायात्मिकंज्ञानं प्रमारग मिति प्रकशेन संश व्यवच्छेदेन मीयते परिछिद्यते वस्तुतत्वं येन तस्मारणं तस्य चज्ञान मितिविशेषरण मज्ञानरूपस्य संन्निक नैय्यायिकादि परिकल्पितस्य प्रमारगल व्यवच्छेदार्थमुक्तं तथाज्ञानस्यापि स्वसंवेदनेन्द्रियमनोयोगिक
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy