SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ वदिति सत्यं प्रमाण तदाभास पदो पादानात्तदभिधेयम निहितमेवप्रमा ण्तदाभासयोरनेन प्रकरणे नाधाय न वंधश्वार्थः यातः प्रकरणत दो निधेय योवच्य वाच्यक भावलक्षणः प्रतीयत एव तथा प्रयोजनं चोक लक्षणं मा दि लक्षये श्लोके नैव संलक्ष्यते प्रयोजनं हि द्विधा भिद्यते साक्षात् सर पस्येति तत्र साक्षात् प्रयोजनं वक्ष्यते ना निधी यते शास्त्र व्युत्पन्नैरेव विनेयेरे । न्वे क्षणात् पारं पर्येशातु प्रयोजन मध्य संसिद्धिरित्यनेनोच्यते शास्त्र व्युत्पन्ना तर नाविश्वात अर्थ से सिद्धेरिति ननु निःशेष विद्मोपशमनाये ष्टदेवता नम रकारः शास्त्र कृता कथंन कृत इति नवा व्यं तस्य मनः का याभ्यामपि संभवात् अथवा वाचनिको पिनमस्कारो नेनै वा दिवाक्ये नाभिहितों वेदितव्यः कांचिद्वाक्यानामुभयार्थप्रतिपादन परत्वेनापि दृश्य मानत्वात् यथाश्वेतोधावति इत्युक्ते श्वाइतो धा वति श्वेन गुण युको धावति इत्यर्थद्वय प्रतीतिः तत्रागत्वम सिद्धं सर्वप्रमाण स्वरुप वा दिनां प्रमाण सा मान्यविपति पति नावातू अन्यथा खेष्टानिष्ट साधन दूषणा योगात् जथधर्मिण एवहेतुत्वे प्रतिज्ञा क
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy