SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ नया त्यक्षस्यनिर्विकल्पस्य प्रत्यक्षत्वेनप्रामाण्यसोगेनेः परिकल्पितेतन्निरासार्थव्यवसायात्मकग्रहणंतथावहिरीप - होतृणां विज्ञानाहेतबादिनापुरुषाद्वैतवादिनापश्यताहरगरिशान्येकात वादिनाचविपर्यासव्युदासामर्थयद ये पंजस्यचापूर्वविशेषणंग्रहीतग्राहिधारावाहिज्ञानस्यत्र माणतायापरिहार्यमुळे तथायरीशज्ञानवादिनी मीमांसकानामरखवेदनज्ञानवादिनामांतर प्रत्यक्ष ज्ञानवादिनांपोगानांचमनमयाक खपदोपादानमित्यव्या न्य व्यसंभवदोषपरिहाणत् सुव्यवस्थितमेवप्रमाणलक्षणं अस्यचप्रमाणस्यययोकलक्षणत्वेसाध्येप्रमाणत्वा दिनिहेतुःजत्रेवदृष्टव्यः प्रमातस्यापिहेतुपरलेन निदेशपपत्तेः प्रत्यसविशदज्ञानमित्यादिवन नथाहि प्रमाणंसापूर्वार्थव्यवसायात्मकंज्ञानभवनिप्रमाणत्वान्यनुस्वापूर्वार्थव्यवसायात्मकंज्ञानंनभवतिननलमाण यथासंशयादिघटादिचप्रमाणेचविवादापन्नंनस्मात्यापूर्वार्थव्यवसायात्मकंज्ञानमेवभवनीनि नचप्रमाणात्वमसि ई सर्वपमाणस्वरुपवादिनांप्रमाणसामान्येविप्रतिपनिभावान् जन्यथालेष्टानिष्टसाधनदूषणायोगान् जथध |
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy