SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ सतः सति अदृष्टानुपायिकरणत्वात् प्रदीप भासुरा कारवत् अथ भवतु नामोक लक्षण लक्षितं प्रमाणं तथापि तत्मामायं नः परतोवा नता वत्स्वतः अविप्रतिपत्तिप्रसंगात् नापि परतो ऽनवस्थाप्रसंगादिति मनः इयमाशंक्य तन्निराकरणेन स्वमत मवस्थापयन्नाह नत्रामाण्यं स्वनः परतः श्वेति सोपस्कारागिहि वाक्यानिभवंति तत इदं प्रति पतन्य मभ्यास दशायां परत इति तेनप्रागुके काय निरासः नचानभ्यास दशायां परतः प्रामाएयेय्यनवस्था समानाज्ञानांतरस्याभ्यस्त विशयस्य स्वतः प्रमाणभूतस्यांगीकरणातू अथवा प्रामाण्यमुप्तन्नौ परत एव विशिष्टकारण प्रभवत्वाद्विविशिष्टका यस्येति विशय परि छिति लक्षणे प्रवृति लक्षणे वास्तु कार्ये अभ्यासेतर दापेक्षयाक्स चित्खतः परतश्वेतिनिश्चीयते ननुत्पत्तौ विज्ञानकारणातिरिक्त कारणान्तर सव्य पेक्षत्वमसिद्धं प्रामा एक स्य तदितरस्यैवाभावात् गुणाख्यमस्तीति वाग्मात्रं विधिमुखेन कार्य मुखेन वागुणानामप्रतीतेः नाप्य प्रामाण्यं स्वत एक प्रामाण्यंतु परत एवेतिपर्ययः शक्य पि वि. ति कल्पयितुमन्वयव्यतिरेकाभ्यां हित्रिरुपा लिगादेव केवलान् प्रामाण्यामुद्यमानं दृष्टे प्रत्यक्षादिवपि तैथैवप्रतिपत्त
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy