SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ↓ णा २. रागमेव प्रतीतिरित्यन्ये तेषांमत मखिलमपि प्रतीतिवाधित मितिदर्शयन्नाह कर्मवत्कर्तृकरण क्रिया प्रतीतेः ज्ञान विशय भूतं वस्तु कर्माभिधीयते तस्येवज्ञप्ति क्रियाव्याप्यत्वात् तस्येव तक तत्मा कारणं प्रमाणं क्रियाश्रमि तिः कर्ताच करणंच क्रियाच तासो प्रतिस्तस्या इति हेतौ का प्रागुक्तानुभवाच्छेषे यथाक्रमं तत्प्रतीतिइत्याननुशब्द परामर्शसचिशेषंप्रति तिर्देवैस्तु तत्व बलोथ जाते त्यत्राह शब्दानुच्चारणेपिस्वस्यानुभव नमर्थवत् य घटादिशब्दानुच्चारणेपि घटाञ्चनुभवस्तथाह्न किया योपसंर्तमुखा कारतया बभासः सशब्दानुच्चारणेपि त्वय मनुभूयत इत्यर्थः अनुमेवार्थमुपपत्ति पूर्वके पर प्रतिसा छुट माचष्टे कोबा तत्प्रतिभासन मर्थ मध्यक्ष मिचं तदेव तदा नेहेत् । कोवा लौकिकः परीक्षको वातेन प्रतिभासितुशीलं यस्य सतयो कस्तं प्रत्यक्ष मिवन् विशयि धर्मस्य विशयेजवा चारान् तदेवज्ञानमेव तथा प्रत्यक्षत्वे नपठेत् अपितिष्ठेदिव अन्यथा अप्रमाणिकत्वप्रसंगः स्यादि सर्थः अत्रोदाहरण माह, प्रदीपवत् इदमत्रतात्पये ज्ञानं खानिरिक्त सजातीययतरानपेक्षां प्रत्यक्षार्थगुणले
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy