SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ वि व्य नान्यथेति । तत एवा झोत न्व गुरण सद्भावेपि नतत्कृत मागमस्य प्रामाएवं तत्रहि गुणेभ्यो दोषाररागमभावस्तदभावाञ्च संश म विपर्यास लक्षणा प्रामाएय हया सत्वे प्रामाण्यमौत्सर्गिक मनयोदित मातएवेति ततः स्थितं प्रामा एंव मुत्पला सामन्य वि तरसा पेक्ष मिति । नापि विशय रिष्छिति लक्षणे स्वकार्येयहरण सापेक्ष मगृहीतत्रमा एयादेवज्ञाना द्विशय परिछित लक्षण कार्य दर्शनात् ननुपरिच्छिति मात्र प्रमाण कार्य नस्य मिथ्याज्ञानेपि सद्भावान् । परि छितिवि शेषंतुना गृहीन प्रमाणं विन ज्ञानं जनयतीति तदपि वाल विलसितं नहि मामा एय गृहणोत्तर काल मुत्पत्य वस्थातः परिछिते विशेषो वभासते गृ हीत पामा एयादपि विज्ञानान्निविशेष परिछेदो पलब्धः ननु परिछिनि मात्रस्य शकि कायां रजन ज्ञानेपि सावा नस्यापि प्रमाए कार्यन्व प्रसंग इति चेन् भवेदेवं येद्यथन्यियान्यप्रसह खहेत् पदोष ज्ञानाभ्यां तन्ना पो घेत तस्मा कारण दोष ज्ञानं वाधकप्रत्ययो बानोदेति नत्रस्वत एव प्रामाण्यमिनि नचैव मत्रामाएये प्याशंकनीयं तस्यविज्ञा नकारणातिरिक्त दोष स्वभाव सामग्री समये शतयोत्पत्तेः निवृति लक्षणे च स्वकार्य स्वगृहगसापेदा नातू । नहिया
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy