SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ कारणादिना व्यभिचारइति कारणादिकारणं न परिच्छेद्य मिति तेनव्यभिचारः न ब्रूमः कारणत्वात् परिच्छेपलमपितु परिखे त्वमपिपरिच्छेद्यत्वमपिपरिच्छेद्याला कारणत्वमितिचेन्न तथा पिके शोड़ का दिना व्यभिचारात् इदानों मतीन्द्रिय प्रत्य दांव्याचष्टे सामग्री विशेष विश्लेषिता खिला वर हा मतीन्द्रियमशेषतो मुख्य सामग्रीद्रव्य क्षेत्र काल भावलक्षणा तस्या विशेषसमग्रता लक्षण होन विश्लेषितानि अखिलान्या वरणा नियमे तत्तथो कं किं विशिष्टं अतीन्द्रियमिन्द्रिया एयतिक्रां तं पुनरपि कीदृशमेवतः साम तेन विशदं अशेषतो वैशये कि कारण मिति चेत् प्रतिबन्धाभावइतिश्रमः तत्रापि किं कारणमि तिचेत् अतीन्द्रियत्व मनावरण लं चेतिश्रमः एतदपिकुन इत्साह सावराण त्वेकरणजन्य स्वेच प्रतिबन्धसंभवान् नन्ववधिम नः पर्य यो रने ना संग्रहा व्यापक मेनछ क्षा मितिन वाच्यं तयोरपि स्व विशेये अंशषतो विशदत्वादिधर्म से भवान्नं चैवं मति श्रुतयोरित्यति व्याप्ति परिहारः तदेतदिन्द्रियमवधिमनः पर्यय केवल प्रभेदात्रिविधमपिमुख्यं प्रत्यक्ष मात्मसंन्निधिमा या पेक्षत्वा दिति नन्द शेष विशय विशदा भासिज्ञानस्य तद्वतोवा प्रत्यक्षादि प्रमाणं पंच का विशय लेनाभाव प्रमाण वि शधर विध्वस्तशका कल्वात् कस्य मुख्यत्वं तथाहि नाध्यक्ष मशेषज्ञ विशय नस्य रूपादिनीयन गोचर चारित्वात् सं
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy