SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ वर्तमान विशयत्वाच्च नचाशेष वेदी संवद्धो वर्तमान श्वेति नाप्यनुमाना तसिहरनुमानं हि गृही तसंबंधस्य केदश दर्शनादसंन्निकटे वुद्धिः नच सर्वज्ञस्ट्रा वाविना भाविकार्यलिंगंखभाव लिंग वा संपश्यामः नद्को पूर्व तत्त्वभावस्य न त्कार्यस्यवा तत्सद्वावाविनिभाविनो निश्वेतुमशकेः नाप्यागमा तत्स द्वानः सहि नित्यो नित्यो वा तत्स द्वावं भावयेत् नताव न्नत्यः तस्यार्थवादरूपस्य कर्मविशेषा ववोधकला योगात् अनादेरागमस्या दिमत्कनुष वाचकत्वा घटनाञ्च ना -रागमः सर्वज्ञं साधयति तस्यापितत्यगीतस्वत निश्चयमेतेरे एगमा माल्या निश्वयात् इतरेतराश्रयत्वाच्च इतर प्रणी त्वनासादित प्रमाणभावस्याशेषज्ञ प्ररूपण सरत्वं नितए मसंभाव्य मिति सर्वज्ञ सदृशस्य परस्य गुणा संभा नोपमानमनन्यथाभूतस्यार्थस्याभावान्ना थपिति परि सर्वज्ञा वचोधिकेतिधर्माचेप देशस्थ च्या मोहादपि संभावान् बंधोपदेशः सम्यक मिथ्योपदेशभेदात् तंत्रमन्वादीनां सम्यगुपदेशो यथार्थ ज्ञानोदय वेदमूलत्वान् बुद्धादीनां मोह पूर्वकः तदमूलत्वान् तेषामवेदार्थज्ञत्वात् ततः प्रमाण पंचकां विशयत्वा भाव प्रमारा। स्यैव प्रवृत्तिः स्तेन वा एवज्ञायते मवाशेप्रत्यक्षादिप्रमाण पंचकस्य व्यापारादिति अत्र प्रतिविधीयते यत्तावदुक्तं प्रत्यक्षादिप्रमाणा वि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy