SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ पीत्यर्थःउभयत्रापिप्रतीपस्यातज्जन्यस्यास्तदा कार धारिणो पितल्न काशकत्वं तथा ज्ञानस्यापीत्यर्थः ननु यद्यथदिना स्वार्थ के पाननुकारिणो ज्ञानस्यार्य साक्षात्कारित्वं तदानियत दिग्देशकाल वर्ति पदार्थप्रकाश सर्व विज्ञान मप्रति नियत विशयं स्यादितिशंकायामाह स्वावरणक्षयोपशम लक्षण योग्यतया हि प्रतिनियतमर्थ वस्यापयति स्वानि च तान्या वरणा निच स्वाभरणानि ते मांदाय उदयाभावः तेषामेव सदस्या उपशमः तावेव यस्याः योग्यतायाः तयाहेतुभूतया प्रतिनियतमर्थ व्यवस्थापयति प्रत्यक्ष मितिशेषः हियस्मादर्थे यस्मादेव कदोषइत्यर्थः इद्मत्रतात्पर्य कल्पयित्वा पिताद्रूपं तदुत्पतिं तदध्य वसा पंचयोग्यतावश्याभ्युपगंतव्य ताद्रूपस्य सामानायैरेतदुत्पतेरिन्द्रियादिभिस्त हय स्यापि समानार्थ सम नंतर संयैचितय स्थापिशले संख्येपीति का नेनव्यभिचाराःयोग्यताश्रवए मेवश्रेय इति एतेन यदुक्तं परे अर्थेन घटय सेनां नहिमुत्कार्थ रुपता तस्मात्प्रमेया प्रमाण रुप तेति तन्निरस्तं समा नाथ कार नाना ज्ञानेयुमेय रूपता या साबात् नच परेशां सारूप्यं नास्ति वस्तूभूत तियोग्य तयोवार्थप्रतिनियम इति स्थितं इदानीं कारणं त्या परिच्छेयोर्थ इतिमनं निराकरोति कारणस्य परिछेरा ले "
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy