SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ न त्य इति तदप्ययुक्तं पराभित्राया परिज्ञानातू नास्माभिर्वतुरभावे वेदस्य प्रामाएया भावः समुद्राव्यते किंतु तब्याख्यान ज्यौ णां मतींद्रियार्थ, दर्शनादिगुणाभावे ततो दोषाणामा यो दिन त्वान्नप्रामाएय निश्चयइति नतोकषायत्वेपिवेदस्य आमाएयनिश्वयायोगात् नानेनलक्षणाख्या व्यापित्वमसं भवित्वेवैझेलमति जल्पितेन ननुशब्दार्थयोः संबंधाभावा दन्यापोहमाचाभिधार्यत्वादा समरणिता दपिशब्दात् कथं वस्तुभूतायविगम इत्य माह सहजयोग्यता संकेत ( वशा हि शब्दादयो वस्तु प्रतिपति हेतव इति सहजा स्वभाव भूता योग्यता शब्दार्थयोषच्यि वा चक शक्ति स्तस्यां संकेत स्त दशाहि स्फुटंशब्दादयः प्रागुका वस्तु प्रतिपत्तिहेतव इति उदा हर माह यथामेघादयः संतीति ननुयएवशब्दा स्सं यथेद टास्तएवाथीभावेपिदृश्यते तत्कथमर्थमिधायिकत्वमिति तदप्ययुक मनर्थ के म्योशब्देस्यार्थवता मन्यत्वान्न चान्न स्वव्यभिचारेभ्यस्यासोयुक्तोति प्रसंगा दन्य भागोपाल घटिकांतर्गतस्य धूम स्यपाथकस्य च व्यभिचारे पर्वतादिधूम स्यापि तत्प्रसंगात् यन्नतः परीक्षित कार्य अरणं नातिवर्तते इत्यन्यत्रापि समानं सुपरीक्षितो हिश दोर्य नव्य मिचरति तथा चान्यापोहस्य शब्दार्थत्वकल्पनं प्रयासमात्रमेव नचान्या पोहः शब्दा यो व्यवतिष्ठतेप्रतीतिविरो
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy