SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ कप्रतिपादितत्वादभावप्रमाणाबनायोगात् प्रमाणापंचकाभावे भावप्रमाणाप्रकृतेः प्रमाणपंचकंयन्त्रवस्तुरुपेन जायतेवर स्वस्वभाववोधार्थतत्राभावप्रमाणतेति पेरेरभिधानात् ततोनवादिनः कर्तुरस्मरणमुपपन्नं नापिप्रतिवादिनः स्मरणा त ननुप्रतिवादिनावेदेशकादयोवहवः कतरिस्मयते अतस्तस्मरणस्यविवादविशयस्वाभामाएयादवेदेवसर्व स्यकतुरस्मरणमितिचेन्न कविशेष विशयरबासौविवादैनकर्तसामान्यतः सर्वस्यक रस्मरमप्यसिद्धं सवोत्मना नविज्ञानरहितोवाकथं सर्वस्यक रस्मरणमवैति तस्मादेपोरुषेयत्वस्योदेव्यवस्थापयितुमशक्यत्वान्न तलक्षण व्यापकत्वमसंभवत्ववासंभवनि पौरुषेयत्वे पुनःप्रमाणानिवहूनिसंत्येव सजन्ममरणशिंगोत्रचरणादिनामधुनी रनेकपदसंहति प्रतिनियाँमसंदर्शनात् औलियेयवेपिवानप्रामाण्यवेदस्योगपयिते न तनांगुणानामभावान् ननुनगुणाकृतमेवप्रामाण्य किंतुदोषाभाव प्रकारेणापिसचदोषाश्रय पुरुषाभावेपिनिश्चीयतेन गुणासदावएपेनि तथाचशेनं शब्देदोषोपरतावहकधीनमितिइनिस्पितं तदभाव चिनाबदणवेहानत्वतः सोरपाठीनी क देदोकानाहनधानमितिइतिस्थितंतनावः संकायसंभवात् यहावहरभावननस्युदोषानिए प्रयामा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy