SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ धातू नहिगवादिशब्दश्रवणादेव गवा दिव्यावृतिः प्रतीयते ननस्सारखा दिमत्य ये वृत्ति दर्शनादवगवा दिवुट्ठिजन कं तत्र शब्दोतरं मृग्यं मये करमादेव गोशब्दादर्य द्वयस्यापिसंभावना न्नार्यः शब्दांतरे सो तिचेन्नैव मे कस्य पर विरुद्धा यद्वय प्रतिपादन विरोधातू किंच गोशब्दस्या गोव्यावृति विशयत्वे प्रथमगोरिति प्रतीयते नचैवमतेो नान्यापो हः शब्दार्थः किं चापो हाख्यं सामान्ये वाच्यत्वेन प्रतीयमानं पर्यु दास रूपं प्रसज्य रुपवा प्रथम पक्षे गोत्वमेव ना मांतरे णोकं स्यादभावभावस्य भावांतर स्य भावेन व्यवस्थितत्वात् कश्वायमश्वादिनिवृति लक्षणों भावोभिधीयतेन तावत्स्वलक्षणा रुपस्तस्य सकल विकल्पवाणो च राति कांता त्वान्ना पिशाबलेयादिव्यक्तिरुपस्तस्यासामान्यत्यम संगातू तस्मात्स कलगो व्यक्ति धनुवृत प्रत्ययजनकं तंत्रे व प्रत्येकं परिसमा त्या वर्तमानं सामान्य मेव गोशब्दवाच्यंन स्यापोह इति नामकरणे नाममात्रै भिप्रेतं नार्य इति अतोनामः पक्षः श्रेयान् नापिद्वितीयो गोशब्दादेः क्वचिद्वा येथे प्रवृतियोगा। तुच्छा भावमभ्युपगमे पर मत प्रवेशानुशंगाच्च किंचगवा दयोयेसामान्यशब्दाये चला बले पादयस्तेषां भवदभिप्रायेण पययितास्यादर्यभेदाभावा हु क्षपाद (पादिशब्दवत् नखनुवा भावस्य भेदोयुको वस्तु न्येव संस्टष्ट
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy