SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ मान्य प्रत्यभिज्ञानस्यवहुलमुपलभानलाण्यस्यचप्रागेवीतत्वादुत्तर कार्यपियानुपपतश्चसिद्धत्वात् पञ्चान्यासाधनसा त्वाख्येतदपि विपक्षवत्स्वपक्षेपिसमानत्वासाध्यसिहिनिधनन तथाहि सत्यमर्थक्रिययात्पमालयाचक्रमेयो गपयाभ्यांचेतिक्षाणकान्निवर्तमानेखव्यायामर्थक्रियामादापायनिवर्ततेसाच निवर्तमानाखध्यायसत्वमिति नित्यस्यवक्षणिकस्यापिरखरविशाणवदसत्वमितिनत्रसत्वव्यवस्थानचक्षाणिकस्यवस्तुनःअमयोगपयाभ्याम थक्रियाविरोधोसिद्धलस्यदेशतस्याललतस्यवासनस्यासंभवात् जयस्थितस्यैकस्यहिन देशकालकाला ध्यापित्वंदेशनमः कालक्रमश्चाभिधीयतेनचक्षाण सोस्ति योयत्रैवसतंत्रेश्योसंदेवं दैवेसः नदेशकालयो: ध्याप्तिभावानामिहविद्यते इतिखयमभिधानान नचपूतिरक्षणानामेन लेनकमायोगादसाणिकन्वेनैवसत्वादिसा धनमैनेकांतिकंजवास्तवरलेन नटपेक्षक्रमायुक्तशतिनापियोगपयनतत्रार्थक्रियासंभवति युगपग्रेननत्रार्थक्रिया संभवतीयुगपदेनस्वभावननानाकार्य करणेनकायकत्वस्यान्नानास्वभावकल्पनायोते स्वभावाले नव्यापनीयान त्रिकेनखभावेन नव्याप्तीनेषामेकखरुपतानानास्वभावेनवेदनवस्था जयेकस्यात्रैकस्योपादानस्वभावएवान्यत्र || संतानापियाकम संभनति।संतानस्यवास्तबावन स्यानिक्षीकत्वेन ।
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy