SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ देव रुपेण वृति वसीयते तत्र यथेोक्त दोषाणामनवकाशा द्विरोधादिदोषश्वा ग्रेप्रतिशेत्स्य इतिं नेह प्रतन्यते यचेकद हा स्थायित्वे साधनं यो यद्भावं प्रती त्याद्यकं तदस्य साधनं जसिद्धादिदिय दुष्टत्वात् तत्रान्यानये सत्वं तावद सिहुंघटाय भावस्थ मुग्द राचादिव्या परान्वयव्यतिरेकानुविधायित्वा तत्कारत्वा पपतेः कमलादिपर्यायांतरभा वो हिघटादेरभाव स्तुत्वा भावस्य सकलप्रमारा। गोचरातिकां तत्वात् किंचाभावेोयदितंत्रो भवेतदान्यानपेक्षत्वं विशेष युक्तं तच सोयत मते लोगत सो स्ति इतिहेतु प्रयोगा चरा त्तिक्रांत त्वात् ॥ नच सोगत मते सोस्ति इति हेतु प्रयोगा नवतारएवाने कार्तिकचे दंशालिवीजस्य कोद्रवां कुरजननं प्रत्यन्यानपेक्षत्वे तज्जनन स्वभावा नियतत्वात त्स्वभावत्वे सतीति विशेषणान्न दोष इति चेन्न सर्वया पदार्थानां विनाशस्वभावा सिद्धेः पर्यायरुपे गौव हिभावानामुत्पादविनाशावगं क्रिमते नद्रव्य रुपेण समुदेति विलय मृच्छतिभावो नियमेन नचयेनयस्य नोदेतिनो विनश्यति भावनया लिंगि तोनित्ये नि वचनात् नहि निरन्वय विनाशे पूर्व क्षणस्य ततो मृताच्छिखिनः केका इतस्ये बोतर क्षण स्यात्पत्ति घटते द्रव्य रुपेण कथं चिद स्तुरुपस्यासंभवात् नसर्वथा भावानां विनाश स्वभाव त्वयुक्तं नच द्रव्य रुपस्य गृहीतुमशक्यत्वादभावः नङ्गहणो पाप यस्य
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy