SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ तू सहकारिभाव इति नस्वभाव भेदश्यते तर्हि नित्यस्यैक रूप स्यापि वस्तुनः क्रमेण नाना कार्यकारिणः स्वभाव भेद: का यस कार्यमा भूतः अक्रमा क्रमिणामनुत्पतेर्देव मितिचेदेकानं श कारणा झगपदे ने क कारण साध्या नेक कार्याविरोधा कमिणो पिनभिकस्य कार्यकारित्वमिति किंचभवत्पक्ष सतोसतो वा कार्य का रित्वं सतः कार्यकर्तृत्वे सकल कालक लाव्या पिक्षणानामेक क्षणा वृतिप्रसंग ः द्वितीयपक्षेवर विशाणादेरपिकार्य कारित्वमसत्वाविशेषात्स्वल्पलक्षणास्य व्यभिचारश्व तस्मान्न विशेषैकां तपसः श्रेयान् नापि सामान्य विशेषोपरस्परानपेक्षा विति योग मपितमप्रियति युक्तमव भानि तयोरन्योन्यभेदे इयो रन्यतरस्यापिव्यवस्थापयितुमशक्तेः तथाहि विशेषास्ता वद्रव्य गुरा। कर्मात्म नः सामानभतु परा पर भेदा द्विविधंतत्र पर सामान्यात्सत्ता लक्षणा भेदे सत्वा पतिरितितया च द्रव्य योगः द्रव्य गुण कर्मा एय सद्रपाणिसत्वादत्यतं भिन्नत्वा सारभावादिति नसामान्य विशेष समवायैर्व्यभिचारः तत्रस्वरुप सत्वस्याभिन्नस्य पैरे र भ्युपगमात् ननु द्रव्यादीनां प्रामाणोपपन्नत्वेधर्मियासक प्रमाणवाधितो हेतु ये नहि प्रमा गोन द्रव्यादयो निश्चियंते तेन तत्सत्वमपीति जथमप्रमाण प्रतिपन्नाद्रव्यादयस्तर्हि है तो राज्य या सिद्दुरितत्तद *
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy