SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ युक्तं प्रसंगसाधनान् प्राग्भावादौ हि सत्वाद्वेदो सत्वेन व्याप्त उपलभ्येत ततश्च व्याप्यस्य द्रव्यादावभ्युपगमो व्यापका भ्युपगमनां तरीय कइति प्रसंगसाधने अस्यदोषस्या भावा देतेन द्रव्यादीनामप्यद्रव्या दिवंद्रव्यत्वादेर्भेदे चिंतितं वोव्यं कथं नाव मुंग पदार्थानां परस्परभेदेप्रति नियत स्वरुप व्यवस्था। द्रव्यस्य हि द्रव्य मिति व्यपदेशस्यद्रव्यत्वाभि संबंधाद्विभाने ततः पूर्व द्रव्य स्वरूपं किंचिद्वाच्यं येन सह द्रव्यत्वाभिसंबंधः स्यातू द्रव्यमेवस्वरुप मिति चेन्न नस्यापि सतासंबंधादेवं तद्वयपदेशका रणां देवं गुणा दिश्वपि वाच्यं केवलं सामान्य विशेषसमवायानामेवस्वरुप सत्वेन तया तु व्यपदेशोपपतेः तंत्रयव्यवस्थेवस्यात् ननुजीवादिपदार्थानां सामान्य विशेषात्मकं स्याहादिभिरभिधीयते न योश्ववस्तुनोभेदाबिति तौ चविरोधादि दोषो यनिपातन्निक्कत्रयं भविता विताविति तथा हिभेदाभेदयो विधित्र प्रतिशेधयो रेक्त्राभिन्ने वस्तुन्यसंभवः शीतोष्णसंस्पर्शयोरिवेतिभेदस्यान्य दधिकरण मभेदस्य चान्यदिति वैयधि करण्यं यमात्मानं तु पुरोधाय भेदो पंच समाश्रित्याभेदस्ता वात्मानो भिन्नोचाभिन्नौच श्रापितथा परिकल्पना द नवस्था येन रूपेण भेदस्तेन भेदश्वाभेदखेतिसंकरः येनभेदस्ते नाभेदो येनाभेदस्तेन भेदइतिव्यतिकरः भेदाभेदात्म
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy