SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ कलेच वस्तुनोसाधारणाकारेण निश्रेतुमशकेः संशयस्तत्रश्चाप्रतिपतिस्ततो भावः इत्यने को तात्मक मपि न सौख्य मा मजतीतिकेचित् 'नेपीनप्रातीति वादिनः विरोधस्यप्रतीयमा नये। रसंभवादनुपलंभसाध्यो हि विरोधस्तत्रोपलभ्य मानयेोः को विरोधः यच्च शीतोष्ण स्पर्शया रिंवेति दृष्टांत तथोकं तच्चभ्रूपदहनामेकावयविनः शीतोष्ण स्पर्श स्वभा वस्योपलब्धेरयुक्तमेव एकस्यच लालच रक्ता इत्ता दिविरुद्धधर्माणां युगपदुपलब्धेश्व प्रकृतयोरपि नविरोधइति तिनवैय्यधिकरण्यमप्यपास्ता तयोरेकाधिकरणलेन प्रतीतेरत्रापिप्रागुक्त निदर्शनान्येव वोधव्यानि यच्चानवस्थ नं दूषणं तदपि स्याद्वादिमता नभिज्ञेर वा पादितं तन्मतं हि सामान्य विशेषात्मके वस्तुनि सामान्य विशेयांवेव भेदः दध्वनिना तयोरेवा भिधानाद्रव्य रुपेणाभेद् इति द्रव्यमेवाभेदः एकाने का त्मक द्वा स्तुनः यदिवाभेद नयप्राधान्येन वस्तुधर्माणि मानेत्यान्ना नवस्था तथाहि यत्सामान्यं यच्च विशेषक्तयोरनुवृत्तव्या नृताकारेण भेदस्तयोश्वार्थक याभेद। तद्दश्वशक्तिभेदात्सोपि सहकारिभेदादित्यनंतधर्माणा मंगीकरणात् कुतो नवस्था तथा चोकं मूल क्षतिक माहुरनवस्था हिंषां वस्त्वा नेतेप्यशकोच नानवख्या विचार्यते इति पोच संकर व्यतिकरो ता वपिमेचक ज्ञान निदर्श
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy