SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ राजवा. ६७ ज्ञानेखनिरन्वये बुनोपपद्यते युगपदुत्य त्तेरनवस्थानाच्चा तो ग्राह्यग्नहरणभावाभाव श्वस्पात्सव्येतरगोविबाग वत्त' क्रमवृत्तित्वे चतेषां स्वार्थाभावप्रसंगचैति संताना द्यपेक्षयात्तदुपपत्तिरिति चेन्नतत्परीक्षाक्षमत्वादतः सर्वस्मिन्नसतिविकल्पेऽयं विकल्पेोरूपये नास्तीति विज्ञानस्प विवेको नोपपद्यते सर्वविकल्पविरहाच्चनास्ति त्वमेवास्पस्पात अनुस्मरणाद्यभ्युपगमे चएक स्पाने कक्षणवर्त्तिनीवस्तु नोरितत्वंसिद्धमनुस्मरणादिहि खयमनुभूतस्पार्थस्पदृष्टं नानुभूतस्य नान्यनुभूतस्पैति तथामानसमपिप्रत्यक्षंनीपपद्यते अपिचाणामनंतरातीतं विज्ञानंयद्वितन्म नइति अतीतमसत्कथं विज्ञानस्य कारणं स्यात् अथ पूर्वोत्तरनाशोत्पत्त्योर्युग पहुत्ते कार्यकारणभावा ॥ कन्य ते भिन्नसंतानयोरपि विनश्पत्यप्रमानयो का र्यकारणभावः स्यादेक संतानेशक्त नुमापगमेषतिज्ञाहानिश्व स्यादपूर्वाधि गमलक्षरणानुपपत्तिश्व सर्वस्पज्ञानस्पप्रमाणत्वोपपत्तेरपूर्वाधिगमलक्षण मारणमित्येतच नोपपद्यते कुतः सर्वस्पज्ञानस्पप्रमाणात्वोपपत्तेः प्रमीयतेनेने
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy