SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ e se निपमाणसवेशाचज्ञानेनसमायतेयांधकारेवस्थितानामत्यत्यनंतर सकाशाप दीपः उत्तरकालमपिनतव्यपदेशंजहातितदवस्थानकारणावादेवंज्ञानमत्पत्यन तरघनादीनामवभासभूत्वाप्रमाणात्यमनुभयोत्तरकालमपिनतव्यपदेशंत्यजति तदर्थत्वासयमतक्षीक्षणोऽन्यएवषदीपः-अपूर्वमेवप्रकाशकत्वमवलव इति एवंसनिसानमपिताहगेवेतिक्षोन्यवायपत्तरपूर्वाधिगमलक्षणमविशि समितिलत्रयदक्तगतीछादेवादिवत्यूर्वाधिगतविषयत्वानपनापनरपिविधा। नशानंघमाणामितितधाहन्यतो खसेवितिफलानुपपत्तिश्चातिरत्योभावासमा गलोकेफलवदपलो अस्पचषमागास्पकैनचित्फलेनभवितव्यमिति कश्चि दाहायभासहिज्ञानमत्पद्यतेखाभासविषयाभासंचात्तस्योभयाभासस्पयत्सवे दनतत्फलमिति तन्नोपपद्यते कत्तः। अर्यातरत्याभावालीकेजमायाकलमर्यो। तरमतमपलभ्यते तद्यथाछेन्टलेन्तव्यछेदनसेनिधानेहेधीभावः,फलनयतया स्वसंवेदनमत्तिरभूतमलितस्मादस्पफलत्वनोपपद्यते सत्यमेवमेतरनतएव |
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy