SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ तितरांप्रतिविधानादः। किंतुतःप्रमाण लक्षण यासंभावनातिरस्काराथी के चिड्या. प्रियामहेयदुक्तं कल्पनापोढंप्रत्यक्षमितिकल्पना हि जातिद्रव्यग्रणक्रियापरिभाषा कृतोवाखद्विविकल्पस्ततः पटंकल्पनापोर्ट किं तत्सर्वथा कल्पनापो मुताहोक थंचिदितियदिसर्वथारित प्रमाणां ज्ञानं कल्पनापोढमित्येवमादिकल्पना पाय्य पोट |मित्य रत्यादिवचनव्याघातः अथा रत्यादिकल्पना पानयोदमिष्यते। सर्वथा कल्प | नापोड मितिवचन व्याघातः॥ अथ कथंचिक्कल्पनापोढमेकांतवाद त्यागात्पुनरपि | स्वपिस्ववचनभ्याघातएव अथमती, नास्माकमेकांतः कल्पनापोढमेवेति किम तर्हि विशेषपरमतापेक्षविशेषपरमत्ते हि नाम जात्यादिभेदोपचारकल्प ना प्रोक्ता ततोपो नवविकल्पादिति। उक्तं चा. सवितर्क विचाराहिपंचविज्ञानधा तवः निरूपणा नस्मरणविकल्पनविकल्पकाइति अत्रोच्यते। प्रालंबने अर्पणा वितस्तत्रैवामर्शनंविवार स्तस्पनामादिभिः॥ प्रकल्प नानिरूपणपूर्वानुभू तानुसारेणाविकल्पनमनुस्मरणमित्यतेधर्माः क्षणमात्रावस्थानेष्वक्षविषयवि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy