SearchBrowseAboutContactDonate
Page Preview
Page 1072
Loading...
Download File
Download File
Page Text
________________ वासोकालोकविभागसिद्धिः तत्रावध्रियमाणनाअवस्यानभेदसंभवानविशेमपतिपत्य थेमाह॥॥धर्माधर्मयोकलेनाकतलवचनमशेवव्याप्तिदर्शनार्थमोगारेवस्थितोघर रतियथातथाधम्मीधर्मर्योोकाकाशेवगाहोनभवतिकित्तर्हिकतनेयुतिलेयुतैलवदिति अन्योन्यग्नदेशबवेशव्याघातामावोवगाहनशक्तियोगानवेदितव्यः अत्तोविपरीतानां मूर्तिमतांगकपदेशसंख्येयासंरव्येयानंतपदेशानांपुगलानांन्यवाहविशेषपतिपत्यर्थ माहाराकपदेशादियुभाज्यापुद्रलानगएकापदेश राकवदेशःएकप्रदेशमादियेयोते : उमेएकादेशादयातेयुयुगलानामवगाहोमाज्याविकल्पोमवयमविग्नहःसमुदायस मासार्थरतिएकपदेशोपिरयते तबयाएकस्मिन्नाकाशवदेशेपरमागोरवगाहायो रेकनोमयनचवडयोश्चत्रयाणाममेकत्रयोरिचयुचवदानां अवदानांचचरावंसंव्ये यानंतपदेशानांस्कंधानामेकसंख्येयमसंख्येयपदेशेयुलोकाकाशेवस्थानंमत्येतयंन : नुयुक्तं तावदमूर्तयोर्धम्मीधर्मयोरेकवाविरोधेनावरोधरतिमूर्तिमत्तोपुगलानांकथाम पत्रोच्यतेवगाहनस्वभावत्वात सूक्ष्मपरिणामाच्चमूर्तिमतामप्पवगाहोनविरुध्यते। कापवरके भनेकपदीपनकाशावस्थानवत् मागमप्रामाण्याच्चतथाध्यवसेयंउचर
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy