SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ नादगारनिचिदो पुग्नल का ए हिस ब दो लोगो सुह मे हिंबा दरे हिं परांना ते हिं विविहे हिंमत्र कसपिंडोह दानः प्रथजीवानां कथमवगाहन मित्यत्रोच्यते ॥ ३ ॥ प्रसं व्येयभागादियुजी National तस्यासंख्येय भागीकृत स्प ए को भागः प्रसेव्ये य भाग इत्युच्यते स भमा दिये यांतेभ्यसंख्येयभागादयः ते खुजी बाना मगा होवेदितव्यः नद्यथा एकस्मिन्नसंख्यभा गएको जीवन एवं द्वित्रिचतुरादिखपि प्रसंध्येय भागे य्वा सर्व लोकादवगाहः प्रत्येतव्यः नाना जीवानां सर्व लोक एव यद्येकस्मिन्न संख्येयभागेए को जीवेोवतिष्ठते कथंद्रव्यप्रमागोना नंतानं तो जीवरासिः सशरीरो व तिष्ठते लेोका का शैक्ष्मभाव देवएक जीवनिगोदावगाह्येपिज 'देशे साधारण शरीराने तानं तावसंति' नतेपरस्परेण वा दरैश्व व्याहन्यत इति नास्त्य वगाह विरोधः म चारुलोका का शत्रु ल्प प्रदेशय को जीव इत्युक्तं तस्य कथं लोक स्पा संख्येयभागादिषुर तिर्न सई लोक या शैव भवेतितव्यमित्युच्यते ॥२॥ प्रदेश संहार विसप्पी भ्यां प्रदीपवत्प्रसू ते स्वभावस्यात्मनो नादिकमैवं धं प्रत्येकत्वात् कथं चिन्मूर्त त्वं विम्भतः कार्म्मा शरीरवशा न्महदचशरीरमधितिष्ठतः तशा प्रदेश संहरणा विसर्पण स्वभावस्प तावत्वमागतायां सत्यांम संख्येयभागादिसुर तिरूपपद्यते प्रदीपवत् यथा निरा वा व्योम प्रदेशे वध्यतज सूक्ष्मवादरभेदाध्वं स्थानं प्रत्येतव्यवाद रास्ताव 1 국
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy