SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ धारकल्पते आकाशस्याप्यन्यामाधारःकल्यःतयासत्यनवस्याप्रसंगरतिनैषदोयाना काशादन्यदधिकपरिमाणांव्यमस्तिपत्राकाशस्थितमित्युच्यने सर्वतोनंतंहितधर्मादी नोपुनरधिकरणमाकाशमित्युच्यते व्यवहारनयवशात्रावभूतनयापेक्षयात्सर्वांगाव्या शिवप्रतिहितान्येवतयाचोकभवानास्ते मातधमनीतिधर्मादीनिलोकाकाशानवहि: संतीतिएतावदवमाधाराधेयकल्पनासाध्यंफलेननुचलोकेपूर्वोत्तरकालभाविनामाधारा धेयभावोदयःयथाकुंडेवदरादीनां तथाकाशेपूर्वधर्मादीनि उत्तरकालभावीनिमतोव्य वहारनयापेक्षयापिन्नाधाराधेयकल्पनानुपपतिरतिनैयदोयःयुगपद्धाविनामपिंधा राधेयभावारश्यतेघदेरुपादयःशरीरेहस्तादयरतिलोक इत्युच्यतेकोलोकाधमादीनिइ व्याणियबलोपतेसलोकरतिनधिकरणसाधनोघर्जमाकाशंविधाविभक्तं लोकाकाश मलोकाकाशंचेति लोकउःसयत्रतस्वीकाकाशंततोवहिःसर्वतोनंतमलोकाकाशंलोका लोकालोकविभागधर्माधर्मास्तिकायसन्हावाविज्ञेयःमसत्तिहित्तस्मिन्धर्मास्ति कायेयुगलजीवानांगतिनियमहेखभावाविभागोनस्यात् असतिवाधर्मास्तिकायेस्थित्ते राश्रयेनिमिताभावास्थितेरभावोलोकालोकविभागाभावोवास्यात् तस्मातदुभयसड़ा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy