SearchBrowseAboutContactDonate
Page Preview
Page 1070
Loading...
Download File
Download File
Page Text
________________ YER काश परिमाणस्य प्रदीपस्य शराबमा निकाय वर का द्यावरण वशात्तत्परिमाणतेति मन्त्रा धम्मीदीनां मन्योन्यप्रदेशा नुप्रवेशात्संकरे सति एकत्वं प्राप्नोतित्तत्र परस्परात्यंत श्ले से स पिस्वभावनजहति उक्तं चन्भोपविसंता दिना उक्कास मस्मम स्म मे संता विय 'सगसद्भावेन विजर्हति यद्येवंधम्मीदीनां स्वभावभेद उच्यतां मिस्वतमाह ॥५॥गतिस्थित्युप धम्म धर्म योरुप कारः ॥ देशांतरंप्राप्ति हेतुग्र्गतिः तद्विपरीता स्थितिः उपग्रह्यतर तिउपग्नहग तिष्य स्थितिश्वगृति स्थिती गति स्थिती एव उपग्न हो गति स्थित्युपग्न हो धम 'धर्म योरिति कर्त निर्देशः उपकयत इत्युपकारः कः पुनरसौगत्युपग्गहः स्थित्युसम्म हव यद्येवं हित्वनिर्देशः प्राप्नोतिनै यदोषः सामान्येन व्युत्पादितः शब्दः उपात संख्यः शब्दांतरसंबंधे सत्यपिनपूर्वेपात संख्यां जहाति यथा साद्यौः कार्य तपः श्रुते इति एतदुक्तं भवतिगति परिया मिनांजीव बुद्धलानां गत्युपग्न हे कर्तव्ये धर्मास्तिकायः साधारणा यः जलवन्मत्स्यगमने त या स्थित्ति परिणामिनी जीवयुगलानी स्थित्युपग्ग हे कर्तेव्येभ्प्रधर्म्मा स्तिकायः साधारणा यः ष्टथिवी धातुरिवाम्वादिस्थितावितिननुचउपमहवचनमनर्थकमुपकारइत्येवं सिद्ध स्वात् गतिस्थितीधम्मीधम्म यो रुपकार इति नैष दोषः ययासंख्यनिवत्यर्थमुपग्नहबच
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy