SearchBrowseAboutContactDonate
Page Preview
Page 1069
Loading...
Download File
Download File
Page Text
________________ } नं धर्माधर्म योर्गतिस्थि त्यो श्वय या संरख्यं भवति एवं जीव बुद्द लानां यथा संख्यं प्राप्नोतिधम्मे स्मा पकारो जीवानां गतिमधर्मस्योपकारः बुद्धलानो स्थितिरितितनिरत्यर्थ उपग्रहवचनं कि यते माह धमाधम योर्य उपकारः समाकाशस्ययुक्तः सर्वगतत्वादिति चेत्तदयुक्तं तस्या न्योपकारसद्भावात्सर्वेषां धम्मीदीनां इव्याणामवगाहन त स्म योजनं एक स्पानेक प्रयोजनक सभायां लोकालोक विभागाभावः भूमिजलादीन्येवत स्वयोजन समर्था निनाचे धम्म धम्म भ्यां इति चेतना साधारणान्प्रयइतिविशेय्यो क्तत्वात् मनेक कारणासाध्यत्वाच्चै कस्प कार्य स्पतुल्य व लत्वात्तयोर्गतिस्थितिप्रतिबंधः इति चेत् नाप्रेरकत्वात् मनुपलब्धेर्ने तौस्तः खरवि यान दिति चेत् न सर्बप्रवाद्य विप्रतिपतेः सबै हिमवादिनः प्रत्यक्षाप्रत्यक्षानन भिवं 'तिस्मा तितो र सिद्देश्व सर्वज्ञेन निरतिशय प्रत्यक्ष ज्ञानचक्षुषाधम्मीदयः सर्वे उपल भयंते तदुपदेशाच्चतज्ञानिभिरपि अवाहपद्यतींद्विययोः धम्मी धर्म्मयो रुपका रसंबंधेनास्ति त्वमप्रियते तदनंतर मुद्दिष्टस्य नभसोतींद्वियस्याधिगमेक उपकारइत्युच्यते ॥ ६ ॥ प्राकाश स्पावगाहः ॥ उयकार इति प्रनुवर्तते जीवपुद्रलादीनामवगाहिनामवकाशदानमवगाहः ॥ प्रकाश स्पोपकारोवेदितव्यः प्राहजीवपुद्गलानां कियावतामवगाहिनामवकाशदानमवगा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy