SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ भ्यो दोषाणा मभाव इत्यत्र किंचिन्निवंधन मुत्पत्र किचिन्निवंधन मुत्पश्या मोन्यत्र महा मोहात् अथानुमाने त्रिरुपलि ग मात्र जनित प्रामाण्योपलब्धिरेव तत्र हेतु रिति चेन्न उक्तो तर त्वात् तत्राहि त्रैरुप्य मेव गुणेो यथा नद्वै कल्पं दोष इति न्यासं मत हेतुरपिचा मामा एयेवं वक्तुं शक्यत एव तत्रहि दोषेभ्यो गुणा नाम भाव स्तद्वभावाच्च प्रामाएया सत्ये अ माय मौन्स कि मारुत इत्य प्रामा एयं स्वत एवेति तस्य भिन्न कारण प्रभवत्व वनि मुन्मत्त भाषितमेव स्यात् किं चगुणेभ्यो दोषाणामभाव इत्य भिधना गुगे भ्यो गुणा एवेत्यभिहितं स्यात् भावांतर स्वभावात्वा भावत्वा दभावस्य ततो प्रामा एया सत्वं प्रामा एयभैवेति नैतावता पर पक्षः प्रतिक्षेपः अविरोधकित्वात् तथानुमान गुणः प्रतीयं एव तथाहि प्रामाएये विज्ञान कारणा तिरिक कारण प्रभवं विज्ञानान्यत्वे सति कार्यत्वात् अयमा ए मामा एयवत् तथा प्रमाण प्रामाण्ये भिन्न कार एव जत्ये भिन्न कार्यत्वात् घटवरून वदितिच ततः स्थितं प्रामा एममुत्पेतो पररा पेस मिति तथाविशय परिणितिलक्षणे प्रवृत्ति लक्षणे वास्त्र कार्ये स्वगृह नापेक्षत इतिने कांगः कचिदभ्यस्त वि
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy