SearchBrowseAboutContactDonate
Page Preview
Page 1032
Loading...
Download File
Download File
Page Text
________________ विशयएवपरानपेक्षत्वव्यवस्थानान् जनभ्यस्नेनुजलमरीचिकासाधारणप्रदेशेजलज्ञानं परापेक्षमेव सत्यमिदंजलं शिष्टा कारबारित्वान् घटचेनिकायेटक एवसरोजगन्धवान् परिदृष्टजलवदित्यनुमान ज्ञानाक्रियाज्ञानाच्च सिहपामाएयालाचीनज्ञानस्य यथार्थत्वमाकल्पमवकल्पत एवयदप्यभिहितं प्रामाण्ययहणोनरकालमुत्पत्य . रिछिनेविशेषोनामावसतइति नत्रयदभ्यस्त विशयनाभावसतइत्कच्यने तदानहिश्यान एव तत्र प्रथममेवनिःसंशयं . . परिछितिविशेषः पूर्वप्रमाणप्रमाणसाधारण्याएव परिछितेउत्पत्निः ननुमामाएयपरिछित्यारभेदाक्कथेपौवाप मितिनैवं नहिसर्वापिपरिछितिः प्रामाण्यामिकाभामाएयतु परिछित्यात्मकमेवेनिनदोषः तदप्युक्तं बाधक कारण ज्ञानाभ्यां प्रामाण्यमयोधनइनि तदपिफल्गुभाषितमेवापामारयेनि नथावतुं शक्मत्वान् तथातिप्रथममप्रामा ज्ञानमुत्पयने पश्चादवायवोधगुणतानोतरकालं नदयोधनइति तस्मात्प्रामाण्यमषामाएयवा स्वकार्य कचिदभ्य नभ्यासापेक्षयाश्चत्तः परतः श्चनिनितव्यमितिदेवस्यसंमनमपानसमा दोषवीदयप्रपंचरुचिरंरचितं समस्य नंदिविभुनाशिशुवोधनोमानस्वरुपममुनास्फुटमभ्यधायिगइनिपरीक्षामुखलघुश्तीप्रमाण स्वरुपोः
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy