SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ यावन्न ज्ञानं नता वस्तु विशयात्पुरुषं निवर्तयतिति तदेतत्सर्वमनल्पतमो विलसितं तथाहि नतानप्रामाण्य. त्पत्तौ सामग्र्येतरा पेक्षत्व मसिह्न नाप्तप्रणी तत्व लाल गुरग सन्निधाने सत्ये वाप्त प्रणीत वचनेयु प्रामा एपदर्श यद्भावाभावाभ्यां यस्योत्पत्य नुत्पती तत्कारण कमिति लोके पि सुप्रसिद्धत्वात् यदुक्तं विधिमुखेन कार्य मुखेन गुणा नाम प्रतीतिरिति तत्र तावदानात प्रणी नशब्देन प्रतीति गुणाना मित्ययुक्त माप्त प्रणीतत्व हानि प्रसंगातून जय क्षणेदोथुरणनाम प्रतीतिरित्युच्यते तदप्ययुक्तं नैर्मल्यादिभिरप्युपलब्धेः अर्थ नैर्मल्यं स्वरुप मेवनगुण. रविनाभाववै कल्प मपि स्वरूप विकल्पतेव नदोष इति समानं जयते कल्प मेव दोष स्तर्हि लिंगस्य चक्षरादेव तत्खरूपसा कल्प मेव गुणः कथं नभवेत् आप्तोक्तेपि शब्दे मोहादि लक्षणस्य दोषस्यभावमेव यथार्थज्ञाना दि क्षण गुए। सद्भावमभ्युपगच्छ न्नन्यत्र त्या नेच्छतीति कथ मनुन्मत्तः अयोक्तमेवशब्दे गुणाः संतोपिनप्रमात्यत्नोव्यापियंते कितुदोषाभाव एवेति सत्य मुक्तं किंतु नयुक्तमेतत् प्रतिज्ञामात्रे ए। साध्यसिद्धेरयोगात् नहिगुगे
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy