SearchBrowseAboutContactDonate
Page Preview
Page 1031
Loading...
Download File
Download File
Page Text
________________ जयप्रमाणस्वरुप विप्रतिपति निरस्येदानीसंख्याविप्रतिपतिंप्रतिक्षिपन् सकल प्रमाणभेदसंदर्भसंग्रह परंप्रमाणे यताप्रतिपादकंवाक्यमाह नहयतितच्छन्दन प्रमाणपए मृश्यने तलमाणं स्वरुपेणावगतं धाहिप्रकारमेव सकलन माणभेदनामत्रेवांतर्भावान् तहित्यमध्यक्षानुमानप्रकारेणापिसंभवतीति तदाशंकानिराकरणाथैसकलप्रमाएर भिदसंग्रह सालनी संख्या प्रतिकरोतिप्रत्ययेनदादिति प्रत्यक्षवक्ष्यमाणलक्षामितरत्परोक्षंताभ्यांभेद भिदान प्रमाणस्येतिशेषः नहि पर परिकलिनेकेहित्रिचतुःपंचशप्रमाणसंख्यानियम निखिलप्रमाणभेदाना मतर्भाव विभावना शक्याकर्तु तथाहि प्रक्षेकप्रमाण वादिनश्चार्वाकस्यनासंध्यक्षेलैगिकस्यांतर्भावोयुतानस्य तद्विलक्षणत्वान् सामग्रीखरुपभेदातू जयनाप्रसक्षेप्रमाणमति विसंवादसेभावान् निश्चिनाबिनाभावाल्डिंग लगिनिज्ञानमनुमानमित्यानुमानिक शासनंतत्रचस्वभावलिंगस्यवहुलमन्यथापिभावोदृश्यते तथाहि करणय सोपेतानामेतद्देशकाल संबधिनादर्शनेयिदशातरेकालोनरेट्रव्यानरसेबंधेचान्ययापिदर्शनात स्वभावहेतुव्य भिन्चार्यवलता चूतवतू लताशिंशपादिसंभावनाच तयाकालिंगमपिगोपालघटिकादोधमस्यशक्रमहीनेचान्य
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy