SearchBrowseAboutContactDonate
Page Preview
Page 1030
Loading...
Download File
Download File
Page Text
________________ थापिभावात् प्राक् कव्य भिचायैवततः प्रत्यक्ष मैवैकं प्रमारण मस्येवाविसंवादकत्वादिति तदेत हाल विलसित मिवा त्युपपतिशून्यत्वात् तथाहि किमप्रत्यक्षस्योत्पादक कारणाभावा जालं वनाद्वा प्रामाएंय निशिध्यते । तत्र ताबा प्राक्तनःपक्ष: तदुत्पादकस्य सुनिश्चितान्यथा उपपतिनियम निश्वय लक्षणस्य साधनस्य सद्भावा तू नो खलाप्युदी नः पक्षःस्तदाले वनस्य पाचकादेः सकल विचार चतुर चेन सिसर्वदाप्रतीयमान नातू । यदपि खभावतोय चारसंवनमुकं तदप्यनुचितमेव स्वभाव मात्र स्याहेतुलात् व्याप्यरूपस्यैव रच भाव स्य व्यापकं प्रतिगमक भ्युपगमात् नच व्याप्यस्य व्यापकव्यभिचारित्वं व्याप्यत्व विरोधप्रसंगात् किंचैव वा धितोनाध्यक्षमा : तिष्टते तत्राप्यविवादस्यागौण स्वत्वस्यत्रामा एया बिना भावित्वेननिश्चेतुमशक्यत्वात् यच्च कार्य हे तो. न्यथा पिसं भावनं तदप्यशिक्षत लक्षितं सर्ववेचितस्य कार्यस्य कारणाव्यभिचारित्वान् यादृशो लन कार्ये भूधर नितं वा दावतिवहल धवलन या प्रसन्नु पलटिका दाविति यदयुक्तं शक्रमूहूनि धूमस्या थापिभाव इति वेऋम्हुअिग्नि स्वभावो सोधम स्तत्र कथं भवेदिति किंच प्रत्यक्षे प्रमाण मिति रूप मयं परं प्रति एक्र मूर्द्धा अग्निस्वभावोऽन्यथावा यद्यग्नि स्वरमान स्तदा ग्निरेवेति क न उल भ्यतेन सला. पाकने प्रयतं 2717
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy