SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ कमिति अर्थः समीचीनः प्रवृतिनिवृतिरूपो व्यवहारः संव्यवहारः तत्रभवं सांव्यवहारिकं भूयः किंभूतमिन्द्रि निन्द्रियनिमित्तं इंद्रियं चक्षुरादि जनिं दियंमनः तेनिमित्तं कारणं यस्य समस्तं व्यस्तं च कारण मभ्युपगंतव्यं इंद्रिय प्रधान्या दनिन्द्रियवला धाना हुपजात मिन्द्रियप्रत्यक्ष मनिन्द्रियादेव विशद्दिसा व्यपेक्षा दुपजाय नमनिद्रियप्रसक्षं तेनेन्द्रियप्रत्यक्ष भवग्रहादिधारणा पर्यंत नया चतुर्विधमपि बहूादिद्वादशभेद मष्ट च रिंशतसंख्यं प्रतीन्द्रियं प्रतिपत्तव्य मनिंद्रिय प्रत्यक्षस्य चोक प्रकारेणाच्च चारिंशद्वेदेन मनोनयन नां चतुथभिपीन्द्रियाणां व्यंजनावग्रह स्याष्टचत्वारिंशद्वेदेनच समुदितस्येन्द्रियानिन्द्रियप्रत्यक्षस्य षटूि दुतरात्रिशती संख्या प्रतिपत्तव्या ननुवसंवेदन भेदमन्यदपि प्रत्यक्षम स्य तत्कथं नोक मिनिन वाच्यं कखादिज्ञान स्वरुपसंवेदनस्यमानसप्रत्यक्षत्वात् इंद्रियज्ञानरूप संवेदनस्य चेन्द्रिय समक्षत्वादन्यथा स्वम्यवसायायोगात् स्मृत्यादिस्वरुप संवेदनं मानसवेतिना परं स्वसंवेदनं नामाधक्षम स्ति ननु प्रत्यक्षस्पो दक कारणं वदतां श्रेथ कारेपियानिन्द्रिय वदर्याला का वपिकिंन कार गालेनो को तदवचने कारणानां साकल्यस्या
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy