SearchBrowseAboutContactDonate
Page Preview
Page 1025
Loading...
Download File
Download File
Page Text
________________ संग्रहाद्विनेय व्यामोह एव स्यान दियत्तानयधारणात् न चभगवतः परमकारुणिकस्य चेथन घ्या मोहा एवं प्रभव ती त्या शंका यामुच्यते नाथलोको कारणं परिच्छेद्यत्वा तमो वत्सगम मेतत् ननु वा बालो का भावा बिहान नम सो न्यस्याभावात्साधन विकलो दृष्टी । इतिने वमेवं सति वाला लोकस्यापि तमोमानादन्यस्यासंभवाते जो द्रव्यसं संभयइति विस्तरे णे तद लं कारे प्रतिपादितं वाहव्यं अत्रैव साध्य हे त्वेतरमाह तदन्वयव्यतिरेकानुविधाना भावा चः अत्र व्याप्तिः अप्रस्यान्वयव्यतिरेकौनानुविधाति नतत्कारणकयया केशोडुक ज्ञानं नानुविधतेच ज्ञानम र्थान्वयव्यतिरेका विति तथा जालोकेपि एता बानू विशेष स्तनकं चरदृष्टांत इति नक्तंचरामजादादयः ननुविज्ञान मर्थजनितमय कार चार्थस्पमाकम् तदुत्पति मंतरेगा विशयं प्रतिनियमा योगात् तदुत्पत्ते रालो का दाविशिष्ट वातापसहिताया एव तस्यास्तं प्रति निगमहेतुत्वात् भिन्न कालवे पि ज्ञानज्ञेषयोग्राम माहक भावा विरोधात् निथा चोतं भिन्न कालं कथंया संमितिचेद्रा संतां विदुः हेतुत्वमेव युक्तिज्ञा स्तभा का रूप शाक्षम मित्या शंका गर्पणं यामि दमाह जनज्जन्यमपि तदीपक प्रभावत् जयजिन्यमध्यर्थक प्रकाशमित्यर्थः अतज्जन्यत्वमुपलक्षण तेन तदाकार
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy