SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ कल्प प्रमाणात रत्वमतिर्वर्तते एतेन त्रिचतुः पंचश प्रमाण बाद नोपि सांख्याक्षपादनभा कर जैमिनयः खम माग संख्यान व्यवस्थापयितुं क्षमा इतिप्रतिपादितमवगंतव्य मुक्तन्यायेन स्मृति प्रभिज्ञाना नकीणां वदस्यु " & पगत प्रमाण सख्या परिपृथित्वा दिति प्रत्य क्षेतर भेदा द्वै एवममाणे इति स्थितं गबग जथेदानीं प्रथमप्रमाण भिदस्य स्वरुप निरुपयितुमाह् विशदं प्रत्यक्ष मिति ज्ञानमितिवर्तते प्रत्यक्षमितिधर्म निर्देशः त्रिशदज्ञाना कं साध्य प्रत्यक्षादिति हेतुः तथाहि प्रत्यक्षं विशदज्ञानात्मकं एव प्रत्यक्षत्वात् यन्न विशदज्ञानात्मकेतनत्र त्यक्ष यथा परोक्षं प्रत्यक्षेच विवादापन्नं तस्माद्विशतेज्ञानात्मकमिति प्रतिज्ञार्थैकदेश सिहो हे तुरिति चेत् कापू नः प्रतिज्ञा तदेकदेश्ये वाधर्मिधर्मि समुदायः प्रतिज्ञाः तदेकदेशेोधर्मेौधनविहेितुः प्रतिज्ञा चैक देश सिहइति विन्नधर्मिणा हेतुत्वे असिद्धत्वायोगात् धर्मिणी हेतुत्वे अनन्वय दोष इति चेन् न विशेषस्यधर्मित्वात् सामान्य स्यचहेतुत्वात् तस्य विशेषे मुममो विशेष निष्टत्वात् तस्य सामान्यस्य जथसाध्यधर्मस्य हेतुत्वे प्रतिज्ञार्थकदे शासित्वमिति तद्व्यसंमतं साध्यस्य स्वरुप रौवा सिद्दुत्वात् न प्रतिज्ञार्थकदेशा सिहुत्वेन तस्या सिद्धत्वं धर्मिणा
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy