SearchBrowseAboutContactDonate
Page Preview
Page 1018
Loading...
Download File
Download File
Page Text
________________ स्मरणेचसर्वज्ञनातिनाज्ञानमभावप्रमाणो युजनापरया नकस्यचिदनाग्दशिनिरिमजगत्रिकालज्ञान सुप . सर्वज्ञस्यानीट्रियस्यवासर्वज्ञचहिनेनोधर्मनयासनीन्द्रियं तदपिनपारुन पुरुषविशयं इति कथमभावप्रमाण यमासादयेत् जसर्वज्ञस्यनदुत्पादसामग्र्याजसंभवातूअसंभवे नथाज्ञातुरेवसर्वज्ञत्वमिनि जत्राधुनातन विसाधनमित्सपि नयुक्तं सिध्यसाध्यनानुषंगान् नतःसिद्धं मुख्यतीदियज्ञानमशेषतो विशंदे सार्वज्ञज्ञानस्या तीन्दियत्वादश्रुच्यादिदर्शनंनद्रसावादनदोषोपि परिहन एवकयमनीन्दियज्ञानस्यवेशयमितिचेत् तयासत्य खपज्ञानस्यभावनाज्ञानस्यचेनि दृस्यनेहिभावनावलादन देशवस्नोपिविशददर्शन मिनि पिहिनेकारणा सिचसूत्रीमुखायरमेयमविचनिर्मिलितनयतेनयापिकांताननं व्यकमितिवरलमुपलभान ननुचनावरणाविले शेराजत्वमपितुननुकरणभुवनादिनिमित्ताचेन नचात्रतन्नादीनांबुद्धिमहेनुकत्वमसिद्ध मनुमानादेनस्य सुप्रसिद्ध चान् तथाहिविकल्पादिकरणभावापन्ने परपिर्वनेतरुनानादिसटिमलकं कार्यवादचेतनोपादानान्सनिवेश शिष्टत्वाद्वावस्पादिसदिनिजागमोपिनदानेदक श्रूयने विश्वावरुनविश्वतोमुखोविश्वतोगदुरुन विश्वनःयान
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy