SearchBrowseAboutContactDonate
Page Preview
Page 1019
Loading...
Download File
Download File
Page Text
________________ कमिति सिद्धं सकल पदार्थ साक्षात्कारित्वं कस्य चित्पुरुषस्या तो नुमा ना दितिन प्रमा एग पंचका विशयत्व मशेषज्ञस्य जय अस्मिन्ननु मानेतः सर्व वित्व मनहतो वा अनर्हतश्वे दह द्वाक्य मममा सांस्यात् अतिवेत् सो पिनमुखा सामर्थेन वावगे पार्यते स्वशत्याष्टाता तु देशा बाहेतोः पक्षांतरेषितुल्य इति त्वादिनि नंदेतत्परेशां स्ववथाय कसो त्यापन मेववि अधिनिशेधप्रश्वस्य सर्वज्ञसामान्याभ्युपगम पूर्वक त्वात् अन्यथा नकस्याप्य शेष ज्ञत्वमित्वेवं वक्तव्यं प्रसिद्धानुमानेष्य स्पदोषस्य संभवो न जात्यतरत्वाञ्च तथाहि नित्यः शब्दः प्रत्यभिज्ञायमान वादित्युक्ते व्यापकः शब्दो नित्यः नि त्यः प्रसाध्यते अन्यापको ना यद्य व्यापकः तदा व्यापकत्वे नाप्यक रसमा नो नकिचिदर्थं पुष्णाति अथव्यापकः सोपि न त्या सामर्थ नबाबगम्यते स्वशादृष्टांतानुग्रहेावा पक्षांतरे पितुल्य वृत्तित्वादिति सिद्ध मतो निर्दोषासा धनादशेषज्ञत्वमिति यच्चा भाव प्रमाण सत्ता कबलित मशेषज्ञस्येति यदुक्तमेवानुमानस्य नद्रा हरू स्य सावे सति प्रमा शा पंचका भाव मूलस्था भाव प्रमाण स्यो खाना योगा तू गृहीत्वा वस्तु सद्भावं स्मृत्वा च प्रतियोगिनं मानसं नास्तिता ज्ञा नं जायते क्षानय क्षयेति चभावातू के दर्शनं तथा वकालत्रय निलो कल दक्ष वस्तु सदा बग्रहणे जन्यत्रान्यदा ग्रहीत सके
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy