SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ संवाहुभ्योधमतिसंपति यीवाभूमीजनयन् देव एकनयाव्यासवचनंच जनोजंतुरनीशशेयमात्मनः सुख दुःखयोः ईश्वरीपरितोगछैन्सर्ववाश्चश्रमेववा नचाचेतनेनैव परमाएवादिकारणे पर्याप्तत्वाइछिमन का रणस्यानवयंचतनानांखये कायोत्पनोव्यापारयोगान् लोदिवन नचैवचेतनस्यापिचैतनोतर प्रवकन दिनास्था तस्यसकल पुरुषज्येष्टत्वान्निरतिशयत्वात् सर्वज्ञवीजस्यक्लेशकमविपाकाशेयरसामृष्टत्वादनादि भूना नश्वरज्ञानसंभवाच्च यदाह पतंजलि श्लेशकर्मविपाकाशेयेरपरामृष्टः पुरुषः सर्वज्ञः सर्वशमपिगुरुः लिनविछेदादितिच एवयमनिहतंसहनोविरागःषष्टिनिसर्गनिता वशिनेन्दियेशु जात्संनि सुखम मनापरणाचशकिज्ञानेच सर्व विशयभगवत्सेवेवेसमधून वचनाञ्च नचावकार्यचिमसिई सावयवत्वेनकार्यन सिविपक्षावक्त्यभावातू नायनैको निकं विपक्षेपरमावादावप्रवनेः प्रतिपक्षसिहि निर्वधनस्याभावातून प्रकरणसमंजयान्वादिकं बुद्धिमहेनुकंनभवनि दृष्टकर्वक प्रसादादिलक्षणलादाकाशादिवदित्यस्येवा प्रतिपक्षसाधनमितिनैनकनंदनारसिहलान् सन्निवेशविशिष्टत्वेन प्रासादादिसमानजातीयत्वेनन
SR No.010419
Book TitleMahavira Vardhaman
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages1115
LanguagePrakrit
ClassificationBook_Devnagari
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy