SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ जैनशिलालेख-संग्रह [८१हेतुनयसहनमंगकाकीणं । भव्यजनदुरितशमनं जिनेंद्रवरशासनं जयति ॥ (१) आसीद् धोधनसंमतः शुमगुणो मास्वत्प्रतापोज्वलो विस्पष्टप्रतिमः प्रभाक्कलितो भूपोत्तमांगार्चितः । योषित्पी२४ नपयोधरांतरसुखाभिष्वंगसंलालितो यः श्रीमान् हरिवर्म उत्तम मणिः सद्वंशहारे गुरौ ॥ (२) तस्माद् बभूव भुवि मरिगुणोपपेतो मपप्रमतमुकुटार्चितपादपीठः । श्रीराष्ट्रकूटकुलकाननकल्पवृक्षः श्री मान् विदग्धनृपतिः प्रकरप्रतापः ॥ (३) तस्माद् भप-- २५ गणा'तमा (कीतः) परं भाजनं संमतः सुतनुः सुतोतिमतिमान श्रीममटो विश्रुतः । येनास्मिन् निजराजवंशगगने चन्द्रायितं चारुणा तेनेदं पितृशासनं समधिकं कृत्वा पुनः पाल्यते ॥ (४) श्रीबलमद्राचार्य विदग्धनृपजितं समभ्यर्य । आचंद्राकं यावद् दत्तं भवते मया२६ ॥ (५) (श्रीहस्ति)कुण्डिकायां चैत्यगृहं जनमनोहरं भक्त्या। श्रीमदबलभद्रगुरोर्यद्विहितं श्रीविदग्धेन ॥ (६) तस्मिन् लौकान् समाहुय नानादेशसमाग(ता)न् । प्राचंद्रार्क स्थिति यावच्छासनं दत्तमक्षयं ॥ (७) (रू)पक एको देयो वहतामिह विंशतः प्रवह णानां । धर्म२७ .."क्रयविक्रये च तथा ॥ (८) संभृतगंव्या देयस्तथा वस्त्याश्च रूपकः श्रेष्ठः । घाणे घटे च कर्षो देयः सर्वेण परिपाट्या ॥ (९) श्री(मह)लोकदत्ता पत्राणां चोल्लिका त्रयोदशिका । पेल्लकपेल्लकमेतद् द्यूतक(रैः) शासने देयं ॥ (१०) देयं पलाशपाटकमर्यादा वर्तिक२८ .... । प्रत्यरघ() धान्याढकं तु गोधूमयवपूर्ण ॥ (११) पेडा च पंचपलिका धर्मस्य विशोपकस्तथा मारे । शासनमेतत्पूर्व विदग्ध
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy