SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विजापुरका लेख मिवानिलांदो(लि)तं । गरिष्ठगुणगोष्ठ्यदः समुददीधरद् धीरधीरु दारमतिसुंदरं प्रथम१८ तीर्थकृन्मंदिरं ॥ (३३) ( रक्तं ) वा रम्यरामाणां मणितारा वराजितं । इदं मुखमिवामाति भासमानवरालकं ॥ (३५) चतुरस्र (पट्टज) नघा(इ)निकं शुमशुक्तिकरोटकयुक्तमिदं बहुभाजनराजि जिनायतनं प्रविराजति मोजनधामसमं ॥ (३५) विदग्धनृपकारिते जिनगृहे१९ तिजीणे पुनः समं कृत समुद्धताविह भवांबुधिरात्मनः । अति ष्ठिपत सोप्यथ प्रथमतीर्थनाथाकृति स्वकार्तिमिव मूर्ततामुपगतां सितांशुद्युति ॥ (३६) शांत्याचार्य सिपंचाशे सहस्र शरदामियं मावशुक्लत्रयोदश्यां सुप्रतिष्ठैः प्रतिष्ठिता ॥ (३७) विदग्धनृपतिः पुरा यदतुलं तुलादेददौ सुदानमवदानधारिदमपीपलमाद्भुतं । यतो धवलभूपतिजिनपतेः स्वयं सात्म (जो) रघट्टमय पिप्पलोपप (दकू) पकं प्रादिशत् ॥ (३८) यावच्छेषशिरस्थमेकरजतस्थूणास्थिताभ्युल्ल सत्पातालातुलमंडपामलतुलामालंबते भूतलं । तावत्ता२१ रयाभिरामरमणी(ग)धर्वधीरध्वनिर्धामन्यत्र धिनोतु धार्मिकधियः (स) पवेलावि(धौ) ॥ (३९) सालंकारा समधिकरसा साधुसंधानबंधा इलाध्यश्लेषा ललितविलसत्तद्धिताख्यातनामा । सद् वृत्ताच्या रुचिरविरतिधुर्यमाधुर्यवर्या सूर्याचार्य व्यं रचि रमणीवा२२ ति(रम्या) प्रशस्तिः ॥ (१०) संवत् १०५३ माघशुक्ल १३ रविदिने पुष्य नक्षत्रे श्रीऋषभनाथदेवस्य प्रतिष्ठा कृता महाध्वजचारोपितः । मूलनायकः ॥ नाहकजिंदजसशंपपूरमदानागपोधि (स्थ)श्रावकगोष्ठिकैरशेषकर्मक्षयार्थ स्वसंतानमवाब्धितर२३ (गार्थ) व न्यायोपार्जितवित्तेन कारितः ॥॥ परवादिदर्पमथनं
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy