SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विजापुरका लेख राजेन संदत्तं ॥ (१२) (कर्पा)सकांस्यकुंकुमा(पुर)माजिष्टादिसर्व मांडस्य । (द)श दश पलानि मारे देयानि विक२९ .... ॥ (१३) आदानादेतस्माद् भागद्वयमर्हतः कृतं गुरुणा। शेषस्तृतीयभागो विद्याधनमात्मनो विहितः ॥ (१४) राज्ञा तत्पुत्रपौत्रैश्च गोष्ठया पुरजनेन च । गुरुदेवधनं रक्ष्यं नोपे(क्ष्य हितमीप्सुभि.) ॥ (१५) दत्ते दाने फलंदानात् पालिते पालनात् फळं । (भक्षितो)पेक्षिते पापं गुरुदे३० (वधने)धिकं ।। (१६) गोधूममुद्गयवलवणराल(का)देस्तु मेयजा तस्य । द्रोणं प्रति माणकमेकमत्र सर्वेण दातव्यं ॥ (१७) बहुमिर्वसुधा भुक्ता राजमिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ (१८) रामगिरिनंदकलिते विक्रमकाले गते तु शुचिमा(से)। ३१ (श्रीम)बलमद्रगुरोविदग्धराजेन दत्तमिदं ॥ (१९) नवसु शतधु गतेषु तु षण्णवतीसमधिकेषु माघस्य । कृष्णकादश्यामिह समर्थितं मंमटनृपेण ॥ (२०) यावद् मघरममिभानुमरतं भागीरथी भारती मास्व(भा)नि भुजंगराजभव(नं) भाजद्मवांमोधयः । ति(प्ठं)३२ त्यत्र सुरासुरेंद्रमहितं (जै)नं च सच्छासनं श्रीमत्केशवमूरि संततिकृते तावत् प्रमयादिदं ॥ (२५) इदं चाक्षयधर्मसाधनं शासनं श्रीविदग्धराज्ञा दत्तं ॥ संवत् ९७३ श्रीमंमट (राज्ञा समाथ)तं संवत् ९९६ । सूत्रधारोद्भव(शत)योगेश्वरेण उत्कीर्णेयं प्रशस्तिरिति । [ इस बृहत् शिलालेखके दो भाग है। दूसरा भाग जो २३वीं पंक्तिसे शुरू होता है समयकी दृष्टिसे पहलेका है। इसमे राष्ट्रकूट कुलके राजा हरिवौके पुत्र विदग्धराजका वर्णन किया है। आचार्य
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy