SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ -२१] कोरमंगके ताम्रपत्र सिद्धम् २ देवानां मकुटमणिप्रभाभिषिक्तं सर्वशः स जयति सर्व लोकनाथः (१) ३ की दिगन्तरब्यापी रघुरासीमराधिपः (1) काकुस्थतुल्यं काकु स्थो यवीयास्तस्य भूपतिः (१२) ४ तस्याभूत् तनयः श्रीमान शान्तिवर्मा महीपतिः (1) मृगेशस्तस्य तनयो मृगेश्वरपराक्रमः (॥३) ५ कदम्बामलवंशाद्रः मौलितामागतो रविः (1) उदयाद्रिमकुटटेप (टाटोप ) दीपांशु रिवांशुमान् (॥४) ६ नृपश्छलनको विष्णुदत्यजिष्णुरयं स्वयं (1) हिरण्मयचलन्मालं स्यक्त्वा चक्र विमावितः (॥५) ७ साम्राज्ये नन्दमानोपि न माधति परंतपः (1) श्रीरेषा मदयस्य न्यानतिपातेव वारुणी (॥६) द्वितीय पत्र ८ नर्मदं तं मही प्रोत्या यमाश्रित्यामिनन्दति (0) कौस्तुमामारुण च्छायं वक्षो लक्ष्मीहरेरिव (..) ९ रवावधि जयन्तीयं सुरेन्द्रनगरी श्रिया (6) वैजयन्तो चलचित्रं बैजयन्ती विराजते (16) १० रवेभुजंगदासीव चंदनप्रीतमानसा (1) तथा श्री मवत् प्रीता मुरारेरपि वक्षसि (॥९) ११ विश्वा वसुमती नाथसाथते नयकोविदम् (१) द्यौरिवेन्द्रं ज्वलद्व ब्रदाप्तिकोरकितांगदम् (॥१०) ५२ यस्य मूनि स्वयं लक्ष्मी हेमकुम्भोदरच्युतैः (1) राज्याभिषेकम करोदम्भोजशबलजलैः (॥११) १३ रघुणालम्बितामीली ( मौलौ ) कुण्डो गिरिरधारयत् (1) रवेराज्ञा वहत्यय मालामिव महीधरः (॥ २)
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy