SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ १४ जैन शिलालेख -संग्रह [ २१ १४ धर्मार्थ हरिदत्तेन सोयं विज्ञापितो नृपः (1) स्मितज्योत्स्नाभिषिक्तेन वचसा प्रत्यभाषत ( ॥। १३ ) द्वितीय पत्र : दूसरा भाग १५ चतुस्त्रिंशत्तमे श्रीमद्रराज्यवृद्धिसमासमा (1) मधुर्मासस्तिथि : पुण्या शुक्लपक्षश्च रोहिणी ( ॥ १४ ) १६ यदा तदा महाबाहुरासंधामपराजित: ( 1 ) सिद्धायतन पूजार्थं संघस्य परिवृद्धये ( |१५ ) १७ सेतोरुपलकस्यापि कोरमंगाश्रितां महीम् (1) अधिकान्निवर्तनान्येव दत्तवां स्वामरिन्दमः ( ॥१६ ) १८ आसन्दी दक्षिणस्याथ सेतोः केदारमाश्रितम् (1) राजमानेन मानेन क्षेत्रमेकनिवर्तनम् ( १७ ) १९ समणे सेतुबंधस्य क्षेत्रमेकनिवर्तनम् (1) तच्चापि राजमानेन वेटिकोटेन्निनिवर्तनम् (॥१८ ) २० उच्छादिपरिहर्तव्ये समाधिसहितं हितम् (1) दत्तवांश्श्रीमहाराजसर्वसामन्तसंनिधौ (118९ ) २१ ज्ञात्वा च पुण्यमभिपालयितुर्विशालं तसंगकारणमितस्य च दोषवताम् २२ तीसरा पत्र : "श्रम स्खलित संयमनैकचित्ताः संरक्षणेस्य जगतीपतयः प्रमाणं ( ||२० ) २३ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः (1) यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ( 1२१ ) २४ अर्दितं त्रिभिर्मुक्तं सद्भिश्च परिपालितम् (1) एतानि न निवर्तन्ते पूर्वराजकृतानि च ( ।।२२)
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy