SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ -२०] होसकोटे तानपत्र तृतीय पत्र: अगला भाग १६ स्य पुत्रेण जननीदेवतापयंकतलसमधिगतराज्येन मिजप्रमाव खंडित १७ रिपुनृपतिमंडलेनाखंडलविलंबिविभवविक्रमेण करितुरगवरारो हणसौष्ठ१८ बजनितगुणविशेषेण स्वदानकुसुममंजरीसुरमितसमंतदिगंत रामिग१९ तबुधमधुकरसमुदयेन वरांगनापांगशरविक्षेपलक्षांगेन प्रजापरिरक्ष२० जैकदीक्षाक्षपितकल्मषेणापरिणतवयसापि परिणतमतिसव सम्पदा परमतृतीय पत्र : पिछला भाग २१ धार्मिकेण श्रीमता कोंगण्यधिराजेनात्मनः प्रवर्धमानविजयैश्वर्य द्वादशे संवत्स२२ रे कार्तिके मासे शुक्लपक्षे तिथौ पौर्णमास्यां शासनाधिकृतस्य सकलमंत्रतंत्रांतर्ग२३ तस्य विविधागमजलप्रक्षालितविशुद्धबुद्धः सिंहविष्णुपालवाधि राजस्य २४ जनन्या मर्तृकुलकोर्तिजनन्यार्थ चात्मनश्च धर्मप्रवर्धनार्थ च प्रतिष्ठापिताय अर्हदे२५ वतायतनाय यावनिकसंधानुष्ठिताय कोरिकुन्दमागे पुल्लिऊर् नाम ग्राम चतुर्थ पत्र : अगला भाग २६ महातटाकस्याधस्तात् मूलाभ्याशे श्रमणकंदारसहितसप्तकण्डका वापमानं २७ क्षेत्र मध्यभागे पंचकण्हुकावापमानं क्षेत्रं इक्षुनिष्पादनक्षममे२८ कन्सोरभेनं प्रासं दक्षिणेन कण्डकावापमानं पद उत्तरेण च द्वा.
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy