SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १० जैनशिलालेख संग्रह ५ विद्याविहितविनयस्य प्रयोजनस्य [ २० सम्यकप्रजापालनमात्राधिगतराज्य द्वितीयपत्र : पहला भाग ६ विद्वत्कविकांचन निकषोपलभूतस्य विशेषतोप्यनवशेषस्य नीति शास्त्रस्य वक्तृप्र ७ योक्तृकुशलस्य सुविभक्तभक्तभृत्यजनस्य दत्तकसूत्रवृत्तेः प्रणेतुः श्रीमन्माधववम ८ हाधिराजस्य पुत्रस्य पैतृपितामहगुणयुक्तस्य भनेकचतुर्दन्तयुद्धावाप्त ९ चतुरुदधिस लिलास्वादितयशसः समदद्विरदतुरगारोहणातिशयोस्पचतेजसो धनुर १० भियोगजनितसम्पादितसम्पद्विशेषस्य श्रीमद्धरिवर्ममहाधिराजस्य - पुत्रस्य द्वितीय पत्र : पिछला भाग ११ गुरुगोब्राह्मणपूजकस्य नारायणचरणानुध्यातस्य श्रीमद्विष्णु गोपाधि १२ राजस्य पुत्रस्य त्र्यम्बकचरणाम्भोरुहरजः पवित्रीकृतोत्तमांगस्य व्यायामोवृत्तपीन १३ कठिनभुजद्वयस्य स्वभुजबलपराक्रमक्रयक्रीतराज्यस्य चिरप्रनष्टब्रह्मदे १४ बहुसहस्र विसर्गाप्रयणकारिणः क्षुत्क्षामोष्ठपिशिताशनप्रीतिकरनिशितधा १५ रासेः कलियुगमल पंकावसद्मधर्मवृषोद्धरणनित्य सन्नद्धस्य श्रीमाधवमहाधिराज
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy