SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ जैनशिलालेख-संग्रह [१९ पिछला माग १३ ......"कपञ्चस्तूपनिकायिकाचार्यनिर्ग्रन्थ-गुहनन्दि-शिष्यप्रशिष्या___धिष्ठितसद्विहारे अहंतां गन्ध ( धूपा ) ग्रुपयोगाय १४ (तलवा ) टकनिमित्तं च तत्रैव वटगोहाल्यां वास्तुद्रोणवाप मध्य क्षेत्रं जम्बदेवप्रावेश्यपृष्ठिमपोत्तके द्रोणवापचतुष्टयं १५ गोषाटपुआद् द्रोणवापचतुष्टयं मूलनागिरहप्रावेश्यनित्वगोहालीतो द्रोणवापद्वयमाढवा ( पद ) याधिकमित्येवम१६ मध्यधं क्षेत्रकुल्यवापं प्रार्थयतेत्र न कश्चिद् विरोधः गुणस्तु यत् परमभट्टारकपादानामर्थोपचयो धर्मषड्भागाप्याय१७ नं च भवति तदेवं क्रियतामित्यनेनावधारणाक्रमेणास्माद् ब्राह्म णनाथशर्मत एतमार्यारामियाश्च दीनारत्र१८ यमायीकृत्यैताभ्यां विज्ञापितकक्रमोपयोगायोपरिनिर्दिष्टग्रामगो. हालोकेषु तलवाटकवास्तुना सह क्षेत्रं १९ कुल्यवाप अध्य?क्षयनीवीधर्मेण दत्तः कु १ द्रो ४ तद् युष्माभिः स्वकर्मणाविरोधिस्थाने पटकन डैरप२० विच्छय दातव्याक्षयनीवीधर्मेण च शश्वदाचन्द्रार्कतारककालमनु पालयितव्य इति सं १०० (+) ५० (+)९ २१ माघ दि ७ उक्तं च भगवता व्यासेन । स्वदत्ता परदत्ता वा यो हरेत वसुन्धरां। २२ स विष्ठायां कृमिभूत्वा पितृभिः सह पच्यते ॥ षष्ठिवर्षसह नाणि स्वर्ग वसति भूमिदः । २३ आक्षेप्ता चानुमन्ता च तान्येव नरकं वसेत् ॥ राजमिबहुमिर्दत्ता दीयते च पुनः पुनः । यस्य यस्य २४ यदा भूमिस्तस्य तस्य तदा फलम् ॥ पूर्वदत्तां द्विजातिभ्यो यत्माद् रक्ष युधिष्ठिर । महीं महिमतां श्रेष्ठ
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy