SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ -१९] पहाड़पुर ताम्रपत्र १ स्वस्ति पुण्ड्र ( वर्ध ) नादायुक्तका आर्यनगर श्रेष्ठिपुरोगाञ्चाधिष्ठा नाधिकरणं दक्षिणांशकवीथेयनागिरह २ माण्डलिकपलाशापार्श्विक वटगोहालीजम्बुदेवप्रावेश्यपृष्ठिमपो तक गोषापुञ्जक- मूळनागिर हमावेश्य ३ freeगोहालीषु ब्राह्मणोत्तरान् महत्तरादिकुटुम्बिनः कुशलमनुवर्यानुबोधयन्ति । विज्ञापयत्यस्मान् ब्राह्मणनाथ 8 शर्मा एतद्भार्या रामी व युष्माकमिहाधिष्ठितानाधिकरणे द्विदीनारियकुorarपेन शश्वत् कालोप मोग्याक्षयनीवीसमुदयवाह्या · ५ प्रतिकर खिल क्षेत्र वास्तुविक्रयोनुवृत्तस्तदर्हथानेनैव सकाशाद् दीनारत्रयमुपसंगृह्यावयोः स्वपुण्याच्या ६ यनाय वटगोहाल्यामवास्यान् काशिक- पंचस्तूप निकायिक निर्ग्रन्थश्रमणाचार्य - गुहनन्दि-शिष्य प्रशिष्याधिष्ठितविहारे क्रमेणावयोः ७ भगवतामर्हतां गन्धधूप सुमनोदीपाद्यर्थन्तलवटकनिमित्तं व (त) एव वटगोहालीतो वास्तुद्रोणवापमध्यर्ध ज ८ म्बूदेवप्रावेश्य - पृष्ठिमपोत्तकेत् क्षेत्रं द्रोणवापचतुष्टयं गोषाटपुंजा द्रोणवापचतुष्टयं मूलनागिरट्ट ९ प्रावेश्यानित्व गोहालीतः अर्धत्रिकद्रोणवापानित्येवमध्यर्ध क्षेत्रकुख्यवापमक्षयनीव्या दातुमि ( त्यत्र ) यतः प्रथम १० पुस्तपालदिवाकर नंदि - पुस्तपालधृतिविष्णु - विरोचनरामदास- हरिदास-शशिनन्दिषु प्रथमनु" "मवधारण ११ यावघृतमस्त्यस्मदधिष्ठितानाधिकरणे शश्वत्कालोपभोग्याक्षयनीवासमु ( दयवा ) ह्याप्रतिकर - द्विदीनारिक्यकुश्यबापेन १२ (खिल ) क्षेत्रवास्तुविक्रयोनुवृत्तस्तद् यद् युष्मान् ब्राह्मणनाथशर्मा एतमार्या रामी च पलाशाहपार्श्विकवटगोहालोस्थ
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy