SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ -२२.] शेरगढ़का लेख २२० शेरगढ़ ( कोटा, राजस्थान ) संवत् ११६१ = सन् ११३५, संस्कृत-नागरी १ माहिल्लभार्यान्तिमा-स्य तिलके सूर्याश्रमे प (त) ने । श्रीपालो गुणपालकश्च विपु२ ले खण्डि (ल्लवा) ले कुले सूय (या) चन्द्रमसाविवाम्बरतले प्राप्ती क्रमान्मालवे ॥१॥ श्रीपालादिह देवपालतनयो दानेन चिन्तामणि(:) शा३ (न्तः श्री ) गुणपालठक्कुरसुताद् रूपेण कामोपमात् । पुनीमर्थ जनेरुतुकप्रभृतयः पुत्राश्च येग्रा नव तैः सर्वैरपि कोशवर्धनत४ ले रत्नत्रयः कारित(:) ॥२॥ वर्षे रुद्रशतैर्गतैः शुमतमैरकानव त्याधिकैवैशाख (खे) धवले द्वितीय दिवसे देवान् प्रतिष्ठा५ पितान् । वन्दन्ते नतदेवपालतनया माल्हूसधान्यादयः पूनी शान्तिसुतश्च नेमिभरताः श्रीशान्तिसरकुन्धवरान् । ६ ॥३॥ दांदिसूत्रधारोत्पन्नः शिलाश्रीसूत्रधारिणा । शान्तिकुन्थ्वरना__ मानो जयन्तु घटिता जिनाः ॥४॥ देवपालसु. ७ तेल्हुकः गोष्ठिबीसललल्लुकः मौकः हरिश्चन्द्रादिः गागासुपुत्र (:) अल्लकः ॥५॥ संवत् ११९१ वैसाष सुदि २ (म)८ गलदिने प्रतिष्ठा कारापिता ॥ [ यह लेख वैशाख शु० २, मंगलवार, मंवत् ११९१ का है । इस समय खण्डिल्लवाल कुलके शान्तिके पुत्रोने रत्नत्रय अर्थात् शान्ति, कुन्थ तथा अर इन तीन तीर्थकरोंकी मूर्तिया स्थापित की थीं । इनका निर्माण सूत्रधार दादिके पुत्र शिलाश्रीने किया था।] [ ए० ई० ३१ पृ० ८३ ] ११
SR No.010113
Book TitleJain Shila Lekh Sangraha 04
Original Sutra AuthorN/A
AuthorVidyadhar Johrapurkar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages568
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy